________________
त्रियोगयोगिनः साधोर्वितर्काद्यन्वितं यदः ॥ ईषचलत्तरंगाऽब्धेः क्षोभाभावदशानिभं ॥७६ ।।
अर्थ:-अर्थ, अक्षर अने योग एना जे विचार तेनुं माहोमांहे संक्रमण तेनुं नाम पृथक्त्व कहिये; ते केवु छ ? के द्रव्य, गुण अने पर्याय तेमां गति छे जेनी एवं छे. ए पहेलो भेद ।। ७५ ॥ त्रण योगे उपरम्या जे योगी ते साधुने वितर्कादिक थोडा चंचळ तरंग छे, जेमां एहवो जे समुद्र ते क्षोभनो जे अभाव तेवी दशा सरखं छे ।। ७६ ॥ एकत्वेन वितर्केण विचारेण च संयुतं ।।
निर्वातस्थप्रदीपाभं द्वितीयं त्वेकपर्ययम् ॥७७॥ सूक्ष्मक्रियानिवृत्ताख्यं तूतीयं तु जिनस्य तत् ॥ अर्धरुद्धांगयोगश्च रुडयोगे द्वयस्य च ॥७८ ॥
अर्थः-एकत्ववितर्कविचार नामे जे बीजो पायो ते पवन रहित जे दीवो ते सरखो छे. ए बीजो पायो ते एक पर्यायरूप छे ॥ ७७ ॥ सूक्ष्मक्रियानिवृत्ति नामे त्रीजो पायो ते केवलीने होय. तेमां बादर जे काययोग तेने अर्द्ध संध्यो छे, अने मन तथा वचन ए वे योगने समस्त रुंघे तेवारे त्रीजो पायो ध्यावे ॥॥ ७८ ॥ तुरीयं तु समुच्छिन्नक्रियमप्रतिपाति तत् ॥
शैलवन्निःप्रकंपस्य शैलेश्यं विश्ववेदिनः ॥ ७९ ॥ एतचतुर्विधं शुक्लध्यानमत्र द्वयोः फलं ॥ आद्ययोः सुरलोकाप्तिरंत्ययोस्तु महोदयः ॥ ८० ॥ अर्थ:-हवे चोथा पायामा क्रिया उच्छेदी छे अने