________________
अथ आत्मनिश्चयाधिकारः
आत्मध्यानफलं ध्यानमात्मज्ञानं च मुक्तिदं ॥ आत्मज्ञानाय तन्नित्यं यत्नः कार्यो महात्मना ॥१॥ ज्ञाते ह्यात्मनि नो भूयो ज्ञातव्यमवशिष्यते ॥ अज्ञाते पुनरेतस्मिन् ज्ञानमन्यन्निरर्थकं ॥ २ ॥
अर्थ – आत्माने ध्याननुं फल ते ध्यान छे, पण आत्मज्ञान होय तेवारेज तेने मुक्ति आपे, माटे ज्ञान ते मोहुं छे; तो मोटा पुरुषे आ-मज्ञान मणी उद्यम करवो ॥ १ ॥ जेणे आत्माने जाण्यो तेने फरी बीजुं कंड जाणवानुं रं नथी; अने जिहां आत्माने जाण्यो नथी तिहां सुधी बीजुं सर्व जाण्युं ते निरर्थक छे ॥ २ ॥
नवानामपि तत्त्वानां ज्ञानमात्मप्रसिद्धये । येनाजीवादयो भावाः स्वभेदप्रतियोगिनः ॥ ३ ॥ श्रुतो ह्यात्मपराभेदोऽनुभूतः संस्तुतोऽपि च ॥ निसर्गादुपदेशाद्वा वेत्ति भेदं तु कश्चन ॥ ४ ॥
अर्थ - नवे तस्वनुं जे जाणपणुं करनुं ते पण आत्मज्ञान प्रगट करवाने अर्थे छे, कारण के अजीवादिक जे भाव ते पण आत्मज्ञानवडे शमाय छे || ३ || पोतानो अने पारको जे भेद तेने भेदरूपे सांभळ्यो, अनुभव्यो, परिचय थयो थको, सहेजे अथवा उपदेशथकी कोइक भेदने जाण्यो || ४ ||
तदेकत्वपृथक्त्वाभ्यामात्मध्यानं हितावहं || वृथैवाभिनिविष्टानामन्यया धीर्विडंबना ॥ ५॥