________________
१३८ कर्मणोऽपि हि शुद्धस्य श्रडामेधादियोगतः ॥
अक्षतं मुक्तिहेतुत्वं ज्ञानयोगानतिक्रमात् ॥ २० ॥ ___अर्थ:-जेनुं मन निश्चयमां लीन छे तेने क्रियानुं प्रयोजन नथी. व्यवहारदशावालाने क्रिया ते अतिगुणकारी छे ॥ १९ ॥ शुभ कर्मथी अने श्रद्धाबुद्धिना योगथी अखंडपणे जे ज्ञानयोगने उल्लंघे नहीं तो तेने मुक्तिनो हेतु प्रगट थाय ॥२०॥ अभ्यासे सक्रियापेक्षा योगिनां चित्तशुद्धये ॥
ज्ञानपाके शमस्यैव यत्परैरप्यदः स्मृतं ॥ २१ ॥ आरुरुक्षो मुनर्योगं कर्मकारणमुच्यते ॥
योगारूढस्य तस्यैव शमः कारणमुच्यते ॥ २२ ॥ ___ अर्थ-जे रुडी क्रियानी अपेक्षाये अभ्यास करे छे ते योगीश्वरने चित्तशुद्धिने अर्थ ज्ञान परिपक्व करवाने उपशम कडं छ एम अन्य दर्शनीओ पण कहे छे ॥ २१ ॥ हे अर्जुन ! योग पामवाने इच्छता जे योगी छे तेहने कर्म तो एक कारण छे. जेवारे सर्व संकल्प शमी जाय तेवारे तेने ज्ञानयोगी कहिये. ते माटे ज्ञानारूढने समता तेज कारण छे ॥ २२॥ . यदा हि नेंद्रियार्थेषु न कर्मस्वनुषज्यते ॥
सर्वसंकल्पसंन्यासी योगारूढस्तदोच्यते ॥ २३ ॥ ज्ञानं क्रियाविहीनं न क्रिया वा ज्ञानवर्जिता ॥
गुणप्रधानभावेन दशाभेदः किलैतयोः ॥ २४ ॥ ___ अर्थ-जेवारे विषयथी विरमे, कर्मने विषे संलग्न न श्राव, जेवारे सर्व संकल्प शमी जाय तेवारे तेहने योगारूढ कहिये ॥ २३ ॥ क्रिया विना ज्ञान नथी, भने ज्ञान विना क्रिया मथी.