Book Title: Acharang Sutram Shrutskandh 01 Author(s): Kulchandrasuri Publisher: Porwad Jain Aradhana Bhavan Sangh View full book textPage 8
________________ महापरिज्ञाव्यं सप्तममध्ययनं व्युच्छिन्नम् । विमोक्षारख्यमष्टममध्ययनं : सम्यग्निर्याणप्रतिपादनम् | ८४-१०५ प्रथम उद्देशकः असमनोज्ञानां परित्यागः कार्यः ................. ८४-८६ द्वितीय उद्देशकः अकल्पिकाधाकर्मादेः परित्यागः कार्यः । .... ८६-८९ तृतीय उद्देशकः गोचरगतस्य यतेः शीतादिनाङ्गकम्पनादिकचेष्टादर्शने गृहस्थस्य शङ्का स्यात्तद्वयु दासाय यथावस्थितार्थकथना विधेया । ....... .................. ८९-९१ चतुर्थ उद्देशकः वैहानसमरणं गार्द्धपृष्ठमरणं च । .............९१-९२ पञ्चम उद्देशकः ग्लानता भक्तपरिज्ञा च । ........................९३-९५ षष्ठ उद्देशकः एकत्वभावना इङ्गितमरणं च । ................. ९५-९८ सप्तम उद्देशकः भिक्षुप्रतिमाः पादपोपगमनं च । ..............९८-१०० अष्टम उद्देशकः आनुपूर्वीविहारिणां भक्तपरिज्ञेङ्गितमरणपादपोपगमनानि यथा भवन्ति तथोच्यन्ते । .................... १०१-१०५ उपधानश्रुताख्यं नवममध्ययन-अष्टस्वध्ययनेषु प्रतिप्रादितोऽर्थ : श्री वर्धमानस्वामिना स्वत एवाचीर्ण इति........... ................१०५-११५ प्रथम उद्देशकः यादृग् विहारो भगवत आसीत् .१०५-१०८ द्वितीय उद्देशकः यादृग् भगवतो वसतिरासीत् ................ १०८-१११ तृतीय उद्देशकः ये भगवतः परीषहा अभूवन् ।.............. १११-११३ चतुर्थ उद्देशकः क्षुत्पीडायां विशिष्टाभिग्रहावाप्ताहारेण चिकित्सेदिति । ... .११३-११५ आचाराङ्ग-सूत्रम्Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 126