Book Title: Acharang Sutram Shrutskandh 01 Author(s): Kulchandrasuri Publisher: Porwad Jain Aradhana Bhavan Sangh View full book textPage 7
________________ ....५५-५७ .............५७-७१ प्रथम उद्देशकः भावनिद्रया सुप्ता असंयताः । ....................३९-४२ द्वितीय उद्देशकः असंयता यथा दुःखमनुभवन्ति तथोच्यते ।...४२-४४ तृतीय उद्देशकः न केवलं दुःखसहनात् पापाकरणाच्च श्रमणः किन्तु रागद्वेषाकरणरूपसंयमानुष्ठानात् ।..........................४४-४७ चतुर्थ उद्देशकः कषायाणां वनमं कार्य, पापस्य च कर्मणो परिहारः, विदुषः संयमः कैवल्यं मोक्षश्च ................४७-४९ सम्यक्त्वारख्यं चतुर्थमध्ययनं : सम्यक्त्वप्रतिपादनम् .......४९-५७ प्रथम उद्देशकः यथावस्थितवस्त्वाविर्भावनरूपः सम्यग्वादः .....४९-५१ द्वितीय उद्देशकः धर्मप्रवादिकपरीक्षा । ..५१-५४ तृतीय उद्देशकः अनवद्यतपोवर्णनम् । ................... ...५४-५५ चतुर्थ उद्देशकः संयमप्रतिपादनम्। ....................... लोकसाराव्यं पञ्चममध्ययनं : प्रधानमोक्षाङ्गत्वात् चारित्रमेव लोकसारः ।........... प्रथम उद्देशकः हिंसकविषयारम्भक एकचरो न मुनिः ..........५७-५९ द्वितीय उद्देशकः हिंसादिपापस्थानकेभ्यो विरतो मुनिः । .......५९-६१ तृतीय उद्देशकः विरतो मुनिरपरिग्रहो भवतीति निर्विण्णकामभोगश्च ।.. ......................६१-६४ चतुर्थ उद्देशकः अव्यक्तस्य प्रत्यपाया भवन्ति । ..................६४-६६ पञ्चम उद्देशकः हृदोपमेन साधुना भाव्यम् । .....................६६-६९ षष्ठ उद्देशकः उन्मार्गवर्जना तथा रागद्वेषौ त्याज्यौ ।........६९-७१ धूताव्यं षष्ठाध्ययनं : स्वजनादिधूननम् । ....................७१-८४ प्रथम उद्देशकः स्वजनविधूनना |..... ....७१-७४ द्वितीय उद्देशकः कर्मणां विधूनना । ................... ..७५-७७ तृतीय उद्देशकः उपकरणशरीराणां विधूनना । ........... .७७-७९ चतुर्थ उद्देशकः गौरवत्रिकस्य विधूनना । ................... ७९-८१ पञ्चम उद्देशकः यथा साधुभिरुपसर्गाः सन्मानानि च विधूतानि तथा प्रतिपादनम् । .८२-८४ आचाराङ्ग-सूत्रम्Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 126