________________
आ. दि. ४
Jain Education Intern
6%
नयन - जिनोपवीतधारणविधिः । यत उक्तमागमे - "देवाणुप्पि न एअं भूयं न एअं भव्वं जन्नं अरिहंता | वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा अंतकुलेसु वा पंतकुलेसु वा किविणकुलेसु वा तुच्छकुलेसु वा दरिद्दकुलेसु वा भिक्खागकुलेसु वा माहणकुलेसु वा नायंति वा नाअस्संति वा एवं खलु अरहंता वा चक्क वही वा बलदेवा वा वासुदेवा वा उग्गकुलेसु वा भोगकुलेसु वा राअन्नकुलेसु वा खत्तियकुलेसु वा इक्खागकुलेसु वा हरिवंसकुलेसु वा अन्नअरेसु वा तहप्पगारेसु विसुद्धजायकुलवंसेसु वा आयाअंसु वा आअंति वा आअस्संति वा अत्थिकिरए से विभावे लोगत्थेरएभूए अनंताहिं ओसप्पिणीहिं अवसप्पिणीहिं वियक्कंताहिं नामगुत्तस्स वा कम्मस्स अक्खीणस्स अवेइस्स अनिजिन्नस उदयणं समुपज्जइ, अन्नं अरहंता वा चक्कवही वा बलदेवा वा वासुदेवा वा अंतकुलेसु वा पंतकुलेसु वा किविणकुलेसु वा तुच्छकुलेसु वा | दरिद्दकुलेसु वा भिक्खागकुलेसु वा माहणकुलेसु वा आयंसु वा आयंति वा आयस्संति वा नो चेवणं जोणीजम्मणनिक्खमणेणं निक्खमिंसु वा निक्खमंति वा निक्खमस्संति वा तं जीअमे अंती अपच्चुपन्नमणागयाणं देविंदाणं देवराईणं जन्नं अरहंते भगवंते तहपगारेहिंतो अंतकुलेहिंतो पंतकुलेहिंतो तुच्छदरिद्दकिविणभिक्खागमाहणकुलेहिंतो तहप्पगारे उग्गभोगरायन्नखत्तियइक्खागहरिवंसकुलेसु साहरावित्तिए ||" ततश्च वैश्यानां कार्त्तिकश्रेष्ठिकामदेवादीनामप्युपनयनजिनोपवीतधारणं । शूद्राणामप्यानन्दादीनामुत्तरीयधारणं शेषाणां वणिगादीनां उत्तरासङ्गानुज्ञा । जिनोपवीतं हि भगवतो जिनस्य गार्हस्थ्यमुद्रा
For Private & Personal Use Only
www.jainelibrary.org