Book Title: Achar Dinkar Part-1
Author(s): Vardhmansuri, 
Publisher: Kesrisingh Oswal Khamgamwala Mumbai

View full book text
Previous | Next

Page 188
________________ COCALAMG+GANAMANANCY पाचे विधाय द्वावपि कालमण्डलात् "आवस्सहीन् ३ निस्सीहीन ३ भणन्तौ दक्षिणकरस्थरजोहरणमुखवस्त्रिको भूमि प्रतिलेखयन्ती स्थापनाऽऽचार्यसमीपं गच्छतः । तत्र क्षमाश्रमणं दत्वा "इच्छाकारेण संदिस्सह भगवन् पाभाइय कालं पडियरेमो” इति भणतः । पुनः कालग्राही क्षमाश्रमणं दत्वा कालदण्डी स्थापना|ऽऽचार्यपााद गृहीत्वा वामहस्तेन धृत्वा रजोहरणेन प्रतिलिख्य परमेष्टिमनं भणन् दण्डधरहस्ते ददाति । ततो दक्षिणावर्तेन द्वावपि ततो दण्डधरो दिगालोकं कृत्वा "आवस्सहीन ३ निस्सीहीन् ३ नमो खमासमदणाण"मिति भणन् स्थापनाऽऽचार्यमण्डलमागत्य इर्यापथिकी प्रतिक्रम्य अष्टोच्छासप्रमाणं कायोत्सर्ग करोति। पारयित्वा परमेष्ठिमन्त्रं भणति । ततो मुखवस्त्रिका प्रतिलिख्य द्वादशावर्त्तवन्दनं दत्वा क्षमाश्रमणः पूर्व भणति “इच्छाकारेण पाभाइयकालवेला बदृइ साहुणो उवउत्ता होहः” इति भणित्वा दण्डकं गृहीत्वा "आवस्सहीन ३ निस्सीहीन ३” भणन् कालग्राहिसमीपमागच्छति । आगत्यच पश्चिमाभिमुखस्तिष्ठति । ततः कालग्राही "आवस्सही असज्ज ३ निसीहीन ३ नमो खमासमणाण" मिति भणन् स्थापनाऽऽचार्यमण्डले गत्वा ईपिथिकी प्रतिक्रम्य कायोत्सर्ग करोति । कायोत्सर्गे नमस्कारं चिन्तयति पारयित्वा परमेष्ठिमन्त्रं भणित्वा मुखवस्त्रं प्रतिलिख्य द्वादशाऽऽवर्तवन्दनं दत्वा क्षमाश्रमणद्वयं दत्वा कथयति “इच्छा कारण संदिस्सह पाभा णमो खमासमणाण” मिति भणन् कालमण्डलं गच्छति । तदागमने दण्डधरो हस्तस्थितं च दण्डं तत्संमुखं स्थापयति । ततः कालग्राही तदने ऊर्ध्वस्थितः सन् ईपिथिकी प्रतिक्रम्य कायोत्सर्ग Jan Education inte For Private & Personal Use Only T ww.jainelibrary.org

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310