Book Title: Achar Dinkar Part-1
Author(s): Vardhmansuri,
Publisher: Kesrisingh Oswal Khamgamwala Mumbai
View full book text
________________
आचार
॥ १५॥ मुनिर्वर्षागमे किंचित् तपः संधातुमिच्छति । कायोत्सर्गे तथा योगोद्बहनं लीनतामपि ॥ १६ ॥ विकृ- विभागः१ दिनकरः
त्याहरणं चैव तथा दिग्गमनं कचित् । ईहते तत्परं सर्व गुर्वादेशाद्विधीयते ॥ १७॥ प्रमार्जनादिकं कर्म वि- ऋतुचर्या
धेयं च पुनः पुनः । दिशं वा विदिशं गच्छेदन्यसाधौ प्रकाश्य ताम् ॥ १८॥ एवं भाद्रपदे शुक्लपञ्चम्यां पर्व- विधिः ॥१३३॥
सत्तमम् । भवेत् पर्युषणा नाम चतुर्थ्यामपि वा कंचित् ॥१९॥ पर्युषणापरिवर्जितमन्यत् पर्वोत्सवश्रुतत*पांसि । कुर्वीत न मलमासे प्रारब्धतपस्तु विदधीत ॥ २०॥ उपवासव्रतं चैव मुक्त्वा पर्युषणामपि । देवपि
च्यादिकं चान्यत् मलमासे न कारयेत् ॥ २१॥ विवाहदीक्षात्रतबन्धकाण्यारम्भमुद्यापनमुज्झयित्वा । अ-18 न्यानि पित्र्याणि सदैवतानि विधापयेदेव वुधोपि मासे ॥ २२॥ लौकिकेपि-अग्न्याधेयं प्रतिष्ठां च यज्ञादानप्रतिग्रहान् । वेदव्रतवृषोत्सर्गचूडाकरणमेखलाः॥२३॥ मङ्गल्यमभिषेकं च मलमासे विवर्जयेत् । मलमासज्ञानं यथा-अमावास्याद्वयं यत्र द्वयसंक्रमणान्तरे । मलमासः स विज्ञेयस्त्यक्त्वा पञ्च तुलादिकाः ॥२४॥ अमावास्यामतिक्रम्य यदा स्यात्संक्रमो रवेः। स पाश्चात्यो मलो मासः शुद्धोऽग्रे मास उच्यते ॥ २५ ॥ पज्जुसणे चउमासे पक्खियपव्वट्टमीसु नायव्वा । ताओ तिहिओ जासिं उवेइ सूरो न अन्नाओ ॥ २६ ॥ पञ्चक्खाणं पूआ जिणंदचंदाण तासु कायव्वा । इहरा आणाभंगो आणाभंगंमि मिच्छत्तं ॥ २७ ॥ दशाश्रुतस्कन्धभाष्यात-उदये या तिथिः प्रोक्ता घटिकैकापि या भवेत् । सा तिथिः सकला ज्ञेया विपरीता तु पैतृके
|| १३३ ।। X॥२८॥ यां तिथिं समनुप्राप्योदयं याति दिवाकरः । पलाई च पलांशं च तां प्रशंसन्ति दैविकाः ॥ २९ ॥
ॐ545454SAKASGANA
Jan Education Interna
For Private & Personal Use Only
ww.jainelibrary.org

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310