Book Title: Achar Dinkar Part-1
Author(s): Vardhmansuri, 
Publisher: Kesrisingh Oswal Khamgamwala Mumbai

View full book text
Previous | Next

Page 288
________________ COOKERACCE9%25 हजा॥११॥ज नेण जलं पीयं थमायवजमडिएण तंपि इह । सव्वेसुवि अगडतलायनइसमुद्देसु न विहुजा ॥ १२॥ पीयं त्थणयत्थरं सागरसलिलाओ बहुपरं हुजा । संसारम्मि अणंते माऊणं अन्नमन्नाणं ॥१३॥ पत्ता य कामभोगा कालमणतं इहं सउवभोगा । अपुव्वं पिव मन्नइ तहवि हु जीवो मणे सुक्खम् ॥१४॥ जाणइ अ जहा भोगिट्टि संपया सव्वमेव धम्मफलं । तहवि दढ मूढहियओ पावे कम्मे जणो रमइ ॥१५॥ जाणिजइ चिंतिजइ जम्मजरामरणसंभवं दुक्खं । नय विसएसु विरज्जइ अहो सुबद्दो कवडगंठी ॥१६॥ जाणइ य जह मरिजइ अमरं तंपि हु जरा विणासेइ । नय उविग्गो लोओ अहो रहस्सं सुनिम्मायं ॥१७॥ दुपयं चउप्पयं बहुपयं च अपयं समिद्ध महणं वा । अणविकएवि कयन्तो हरइहयासो अपरितंतो ॥१८॥ गयणस्स अणं तत्तं अप्पडिघाओ जहेव जीयस्स । तह उत्तमाण जाए धीरत्तं मरणसमयम्मि ॥१९॥" नय न जाइ सो दियहो०२० । इति गाथाव्याख्यानं तीर्थस्तोत्राणि शाश्वताशाश्वतचैत्यस्तोत्राणि आराधनाकु-18 लकं च पठेत् । उत्तराध्ययनभवभावनाव्याख्यानं च कुर्यात्, संवेगरङ्गशाला तस्याग्रे भणनीया, श्राद्धाः है संघपूजादिमहोत्सवं बहु कुर्वन्ति । एतत्संग्रहो यथा-"संघजिणपूयवंदण उसगत्थयसोहितयणु खमगंधा। नवकारसम्मसमईअ चउसरणासाणतित्थथुइ ॥ १॥ अनेन विधिना साधुः कृतपर्यन्तसाधनः । कालानुभा-11 वतो मोक्षं स्वर्ग वा गच्छति ध्रुवम् ॥ २॥” इति पर्यन्ताराधनाविधिः ॥ अथ अचित्तमुनिशरीरपरिष्ठापनाविधिरुच्यते-साधौ परासुतां गते तच्छरीरस्यैव क्रियां सर्वे मुनयः कुर्वन्ति । तहरमध्यासन्ने स्थंडिलनयं5 AMARCRACARKA Jain Education internat For Private & Personal Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310