Book Title: Achar Dinkar Part-1
Author(s): Vardhmansuri, 
Publisher: Kesrisingh Oswal Khamgamwala Mumbai

View full book text
Previous | Next

Page 286
________________ Jain Education Interna पावेसु पसत्ताई वोसिरि आई मए ताई ॥ ४ ॥” इति ( गाथा) ग्लानाद्भाणयित्वा तस्यालोचनां दह्यात् । आलोचनाविधिस्तु प्रायश्चित्ताधिकारादवसेयः । ततो ग्लानः प्रत्येकमाचार्योपाध्याय साधुसाध्वीश्रावकश्राविकाः क्षमयति । तत इतिगाथां कथयेत् - "साय साहूणीओ सावय सावीओ च विहो संघो । जम्मणवइ काए हिआ आ साइओ तंपि खामेमि ॥ १ ॥ आयरिय उवज्झाए सीसे साहम्मिए कुलगणे अ । जे मे कया कसाया सव्वे तेसिंच खामेमि ॥ २ ॥ खामेमि सब्वजीवे सब्वे जीवा खमंतु मे । मित्ति मे सव्वभूएस वेरं मज्झ न केणइ ॥ ३ ॥ अरिहंत देवो गुरुणो सुसाहुणो महष्यमाणं इअ समत्तं गहिअं मए विसेसेण चरणमि ॥ ४ ॥” ततो ग्लानः " करेमि भंते सामाइयं० इति सर्वविरतिसामायिकदण्डकं त्रिरुचरति । तत उत्थापनावत् त्रिः पञ्च महाव्रतोच्चारणं करोति । ततः चत्तारि मंगलं इत्यारभ्य केवलिपन्नत्तं धम्मं सरणं पवज्जामि इति पर्यन्तं त्रिरुञ्चरति, ततो नमस्कार भणनपूर्वं नमो समणस्स भगवओ महह महावीरस्स उत्ति| महिए ठाइमाणो पञ्चकखाइ सव्वं पाणाइवायं १ सव्वं मुसावायं २ सव्वं अदिन्नादाणं ३ सव्वं मेहुणं ४ सव्वं परिग्गहं ५ सव्वं कोहं ६ सव्वं माणं ७ सव्वं मायं ८ सव्वं लोहं ९ पिज्जं १० दोसं ११ कलहं १२ अज्झक्खाणं १३ अरइरइ १४ पेसुन्नं १५ परपरिवार्य १६ मायामोसं १७ मिच्छादंसणसलं १८ इचेइयाई अट्ठारसपावट्ठाणाइं तिविहं तिविहेणं वोसरइ, ततो भवचरिमं पच्चक्खाइ तिविहपि आहारं असणं खाइम साइमं अन्नत्थणा भोगेणं सहसागारेणं महत्तरागारेणं सव्वसमाहिवत्ति आगारेण वोसिरामि । इति सागा For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310