Book Title: Achar Dinkar Part-1
Author(s): Vardhmansuri, 
Publisher: Kesrisingh Oswal Khamgamwala Mumbai

View full book text
Previous | Next

Page 284
________________ स EARGAORGANAGAR विचित्ताई विगइनिज़हियाइं चत्तारि। संवत्सरे अ दुन्निउ एगंतरिअंच आयामं ॥१॥ ताई निविगओ अ शतवो छम्मासे परिमिअंच आयामं । अवरे वि अ छमासे होइ विगिटुं तवो कम्मं ॥२॥ वासं कोडी स|हि आयामं कटु आणुपुवीए । गिरिकंदरं च गंतुं पाओवगम पव्वज्जेइ ॥३॥" चतुःसंवत्सरी यावत् |विचित्राणि तपांसि अन्तरितान्येकभक्तेः षष्ठाष्टमदशमद्वादशचतुर्दशपक्षक्षपणमासक्षपणादीनि । ततः पुनः चतुःसंवत्सरी यावत्तान्येव तपांसि निर्विकृतिकान्तरितानि । ततः संवत्सरद्वयं यावत् निर्विकृतिकान्तरितान्याचाम्लानि । ततः षण्मासी यावत् चतुर्थषष्ठादितपःकरणे परिमितभोजनमाचाम्लम् । ततः षण्मासी यावद्दशमतप आचाम्लान्तरितम् । ततो वर्ष यावत् कोटिसहितमाचाम्लमाचाम्लस्य कोट्याग्रभागेणान्याचामलकोटिं मीलयति निरन्तराचाम्लमित्यर्थः । ततो गिरिगह्वरे गत्वा पादपोपगमानशनं कृत्वा वाञ्छितां गतिं प्राप्नोति । इति द्वादशवार्षिकीसंलेखना अन्तरापि द्वादशवर्षाणां मृतस्य साधोन दोषः। “अथागमोक्ततारीत्या च व्रतं पालयतो मुनेः । कदाचिजायते रोगः कष्टाद्वा पूर्वकर्मतः॥१॥ चिकित्सातत्र नो कार्या स चे दाति न गच्छति । आति गच्छति कर्तव्या प्रधानस्य मुनेः पुनः ॥ २॥ कर्तव्यैव स रक्ष्यः स्यादुपायैर्विषमै-18 हारपि । अकृत्यैरपि तेन स्याद्विना शून्यं च शासनम् ॥३॥" यत उक्तमागमे "मा कुणउ जइ तिगित्थं अहियासेउण जइ तरइ सम्मं । अहिया संतस्स पुणो जइसे जोगा न हायंति ॥४॥ निचं पवयणसोहा (करण) चरणुज्जुयाणं साहूणं । संविग्गविहारीणं सवपयत्तेण कायव्वं ॥५॥ हीणस्स विसुद्धपरूवगस्स नाणाहि SCRAACHAROSASAL Jan Education Interne For Private & Personal Use Only * w.jainelibrary.org

Loading...

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310