Book Title: Achar Dinkar Part-1
Author(s): Vardhmansuri, 
Publisher: Kesrisingh Oswal Khamgamwala Mumbai

View full book text
Previous | Next

Page 282
________________ PROSESSORS अप्पत्ति अंचिअ वासे सव्वं उवहि धुवंति जयणाए । असईए उद्गस्स ऊ जन्नओ पायनिजोगो ॥२॥ आयरियगिलाणाणं मयला मयला पुणो वि धोविजा । साहुगुरुणन्नो लोगम्मिवि जीरणं इयरे ॥३॥ साधवः सर्वेपि ग्रीष्मान्ते सर्वाणि वस्त्राणि क्षालयन्ति न वर्षासु उपधिं विशेषेण । तथा च आचार्योपाध्यायग्लानवस्त्राणि दैवतवस्त्राणि च मलिनानि मलिनानि सर्वदेव क्षालयन्ति । तथा च प्रहरत्रयादुपरि प्रासुकं 8 वारि तिलोदगं तुषोदकं यवोदकं उष्णोदकं न कल्पते तच्च सचित्ततामेति । यत उक्तमागमे-"उसिणोदकं तिदंडुक्कलिअं फासुअ जलं च जइ कप्पं । नवरि गिलाणाइकए पहरतिगोवरि वि अरि अव्वं ॥१॥ जायइ सचित्तयासे गिम्हमि य पहरपंचगस्सुवरि । चउ पहरुवरि सिसिरे वासासु पुणो तिपहरुवरि ॥२॥ इमामेवंविधां चर्या वहन्तो मुनिकुञ्जराः । वर्षाकालमतिक्रम्य शरदं प्राप्नुवन्ति ते॥३॥ इति वर्षतुचर्या । शरत्कालेपि साधूनामियं चर्या प्रकीर्तिता। न विहारो न वा वस्त्वादानं पानान्नवर्जितम् ॥ ४॥” इति शरचर्या । अथ व्याख्याविधिः । “आचार्या वा उपाध्याया मुनयश्च महत्तराः। सङ्घाग्रतो यद् व्याख्यानं कुर्वन्ति तदिहोच्यते ॥१॥ उत्कालिकं कालिकं च सिद्धान्तं द्वादशाङ्गकम् । व्याख्येयमत्र योगादि कायोत्सर्गसमन्वितम् ॥ २॥ त्रिषष्टिशलाकापुंसां चरितान्यखिलान्यपि । तथा च गणभृत्साधुसाध्वीनां च पुरातनम् ॥३॥ श्रावकाणां श्राविकाणां धर्मदृष्टान्तहेतवे । कथानकानि मुनयः कथयन्ति सविस्तरम् ॥ ४॥ अनित्यतामशरणं भवमेकत्वमन्यताम् । अशौचमाश्रवविधि संवरं कर्मनिर्जरम् ॥५॥ धर्मखाख्याततालोकं द्वादशी बोध Jain Education Internal For Private & Personal Use Only OMw.jainelibrary.org

Loading...

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310