SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ PROSESSORS अप्पत्ति अंचिअ वासे सव्वं उवहि धुवंति जयणाए । असईए उद्गस्स ऊ जन्नओ पायनिजोगो ॥२॥ आयरियगिलाणाणं मयला मयला पुणो वि धोविजा । साहुगुरुणन्नो लोगम्मिवि जीरणं इयरे ॥३॥ साधवः सर्वेपि ग्रीष्मान्ते सर्वाणि वस्त्राणि क्षालयन्ति न वर्षासु उपधिं विशेषेण । तथा च आचार्योपाध्यायग्लानवस्त्राणि दैवतवस्त्राणि च मलिनानि मलिनानि सर्वदेव क्षालयन्ति । तथा च प्रहरत्रयादुपरि प्रासुकं 8 वारि तिलोदगं तुषोदकं यवोदकं उष्णोदकं न कल्पते तच्च सचित्ततामेति । यत उक्तमागमे-"उसिणोदकं तिदंडुक्कलिअं फासुअ जलं च जइ कप्पं । नवरि गिलाणाइकए पहरतिगोवरि वि अरि अव्वं ॥१॥ जायइ सचित्तयासे गिम्हमि य पहरपंचगस्सुवरि । चउ पहरुवरि सिसिरे वासासु पुणो तिपहरुवरि ॥२॥ इमामेवंविधां चर्या वहन्तो मुनिकुञ्जराः । वर्षाकालमतिक्रम्य शरदं प्राप्नुवन्ति ते॥३॥ इति वर्षतुचर्या । शरत्कालेपि साधूनामियं चर्या प्रकीर्तिता। न विहारो न वा वस्त्वादानं पानान्नवर्जितम् ॥ ४॥” इति शरचर्या । अथ व्याख्याविधिः । “आचार्या वा उपाध्याया मुनयश्च महत्तराः। सङ्घाग्रतो यद् व्याख्यानं कुर्वन्ति तदिहोच्यते ॥१॥ उत्कालिकं कालिकं च सिद्धान्तं द्वादशाङ्गकम् । व्याख्येयमत्र योगादि कायोत्सर्गसमन्वितम् ॥ २॥ त्रिषष्टिशलाकापुंसां चरितान्यखिलान्यपि । तथा च गणभृत्साधुसाध्वीनां च पुरातनम् ॥३॥ श्रावकाणां श्राविकाणां धर्मदृष्टान्तहेतवे । कथानकानि मुनयः कथयन्ति सविस्तरम् ॥ ४॥ अनित्यतामशरणं भवमेकत्वमन्यताम् । अशौचमाश्रवविधि संवरं कर्मनिर्जरम् ॥५॥ धर्मखाख्याततालोकं द्वादशी बोध Jain Education Internal For Private & Personal Use Only OMw.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy