________________
आचारयते । अथ तदर्थ लोचविधिरभिधीयते-यथा कार्योत्सुक्यवर्जिते लोचे शुभेषु क्षौरनक्षत्रतिथिवारेषु चन्द्र
विभागः१ दिनकरःबले च लोचकारयिता दृढसत्त्वो गुरुपुरतः ऐापथिकी प्रतिक्रम्य क्षमाश्रमणपूर्व भणति "भगवन् लोचमुह- चर्या
पत्ति पडिलेहेमि” ततो मुखवत्रिका प्रतिलिख्य क्षमाश्र० "भगवन् लोयं संदिसावेमि" गुरुः कथयतिविधिः ॥१३४॥ "संदिसावेह अणुन्नायं मए” ततो लोचकारयिता साधून विनयपूर्वकमर्थयित्वा लोचं कारयति, ततो लोचा-४
नन्तरं मुनिरैयापथिकी प्रतिक्रम्य चैत्यवन्दनं कुर्यात्, ततो गुरुपुरः समेत्य मुखवस्त्रिका प्रतिलिख्य द्वादशा-है। वर्तवन्दनकं ददाति ततः क्षमाश्र० भगवन् "लोयं पवेएमि संदिसह किं भणामो” गुरुः कथयति "वंदित्ता पवेएह" पुनः शिष्यः क्षमाश्रम. "केसा मे पजुसिआ इच्छामि अणुसहि" गुरुः कथयति “दुक्करं कियं इगिणी साहिआ" पुनः शिष्यः क्षमाश्रम० "तुम्हाणं पवेइयं संदिसह साहणं पवेएमि” गुरुः कथयति "खमासमणाणं हत्थेणं सुत्तेणं अत्थेणं तदुभएणं गुरुगुणेहिं वुड्डाहिं नित्थारग पारगो होई" ततः शिष्यः क्षमाश्रम "संदिसह काउस्सग्गं करेमि ततः केसेसु पजवसिजभाणेसु सम्म जन्न अहिआसिअं कूइयं कक्कराइअंतस्स ओहडावणिअत्थं करेमि काउस्सग्गं अन्नत्थ उ० जाव अप्पाणं वोसिरामि” चतुर्विशतिस्तवचिन्तनं चतुविशतिस्तवभणनं । केचिन्नमस्कारं चिन्तयन्ति भणन्ति च । ततो लोचकारयिता यथायुक्त्या साधून !
॥१३४॥ कावन्दते । जिनकल्पिनां लोचदिने उपवासः स्थविरकल्पिनामाचाम्लमन्यद्वा प्रत्याख्यानं यथाशक्ति।इति लोच-1
विधिः । “सामान्यमुनयो वस्त्रक्षालनं प्रावृषि कचित् । कुर्वन्ति श्रूयते यस्माद्वाक्यं प्रवचनोदितम् ॥१॥
Rece%%
9
Jain Education Internal
For Private & Personal Use Only
lainelibrary.org