________________
आचार
॥ १५॥ मुनिर्वर्षागमे किंचित् तपः संधातुमिच्छति । कायोत्सर्गे तथा योगोद्बहनं लीनतामपि ॥ १६ ॥ विकृ- विभागः१ दिनकरः
त्याहरणं चैव तथा दिग्गमनं कचित् । ईहते तत्परं सर्व गुर्वादेशाद्विधीयते ॥ १७॥ प्रमार्जनादिकं कर्म वि- ऋतुचर्या
धेयं च पुनः पुनः । दिशं वा विदिशं गच्छेदन्यसाधौ प्रकाश्य ताम् ॥ १८॥ एवं भाद्रपदे शुक्लपञ्चम्यां पर्व- विधिः ॥१३३॥
सत्तमम् । भवेत् पर्युषणा नाम चतुर्थ्यामपि वा कंचित् ॥१९॥ पर्युषणापरिवर्जितमन्यत् पर्वोत्सवश्रुतत*पांसि । कुर्वीत न मलमासे प्रारब्धतपस्तु विदधीत ॥ २०॥ उपवासव्रतं चैव मुक्त्वा पर्युषणामपि । देवपि
च्यादिकं चान्यत् मलमासे न कारयेत् ॥ २१॥ विवाहदीक्षात्रतबन्धकाण्यारम्भमुद्यापनमुज्झयित्वा । अ-18 न्यानि पित्र्याणि सदैवतानि विधापयेदेव वुधोपि मासे ॥ २२॥ लौकिकेपि-अग्न्याधेयं प्रतिष्ठां च यज्ञादानप्रतिग्रहान् । वेदव्रतवृषोत्सर्गचूडाकरणमेखलाः॥२३॥ मङ्गल्यमभिषेकं च मलमासे विवर्जयेत् । मलमासज्ञानं यथा-अमावास्याद्वयं यत्र द्वयसंक्रमणान्तरे । मलमासः स विज्ञेयस्त्यक्त्वा पञ्च तुलादिकाः ॥२४॥ अमावास्यामतिक्रम्य यदा स्यात्संक्रमो रवेः। स पाश्चात्यो मलो मासः शुद्धोऽग्रे मास उच्यते ॥ २५ ॥ पज्जुसणे चउमासे पक्खियपव्वट्टमीसु नायव्वा । ताओ तिहिओ जासिं उवेइ सूरो न अन्नाओ ॥ २६ ॥ पञ्चक्खाणं पूआ जिणंदचंदाण तासु कायव्वा । इहरा आणाभंगो आणाभंगंमि मिच्छत्तं ॥ २७ ॥ दशाश्रुतस्कन्धभाष्यात-उदये या तिथिः प्रोक्ता घटिकैकापि या भवेत् । सा तिथिः सकला ज्ञेया विपरीता तु पैतृके
|| १३३ ।। X॥२८॥ यां तिथिं समनुप्राप्योदयं याति दिवाकरः । पलाई च पलांशं च तां प्रशंसन्ति दैविकाः ॥ २९ ॥
ॐ545454SAKASGANA
Jan Education Interna
For Private & Personal Use Only
ww.jainelibrary.org