________________
आ. दि. २३
Jain Education Inter
6-%
ग्रीष्मऋतुचर्या । वर्षाकाले साधूनामुच्चारप्रस्रवणखेल हेतुमात्रकत्रयं गवेष्यते । “अथ वर्षासु साधुः स्याद्विहारक्रिययोज्झितः । एकस्थाने स्थितिं कुर्यात् सुखिते निरुपद्रवे ॥ १ ॥ गृहस्थैरात्मनोर्थे च कृतानि रुचिराणि च । घृष्टमृष्टानि सद्मानि श्रयेत् खातजलानि च ॥ २ ॥ प्रहरे प्रहरे पात्रं मार्जयेत् फुल्लिभीतितः । आरो ग्यार्थ संयमार्थं विकृतीः सर्वथा त्यजेत् ॥ ३ ॥ ग्लानः कश्चन गृह्णाति न दोषस्तत्र विद्यते । नियमांश्चि पुनः कुर्याद्यथाशक्ति घनागमे ॥ ४ ॥ काष्ठासनेष्वासनं च काष्ठपट्टेषु संलयम् । तदा विदधते धीराः प्राणिरक्षार्थमेव च ॥ ५ ॥ पक्कान्नमपि सिद्धान्नं न गृह्णीयाश्चिरोषितम् । न ग्राह्यं गृहिवेरमभ्यः पानान्नौषधवर्जितम् ॥ ६ ॥ पूर्व परिगृहीतं च पात्रपहादि न त्यजेत् । नव्यं न परिगृह्णीयात् पौषधागारमध्यगम् ॥ ७ ॥ निर्जलायां दिशि प्राप्ते कार्ये महति सांधिके। सपादयोजनं पञ्चयोजनीं वा व्रजेन्मुनिः ॥ ८ ॥ निशायां तत्र न स्थेयं दिवैवालयमाव्रजेत् । पानीयं प्रायशश्वोष्णं गृह्णीयात् काञ्जिकं च वा ॥ ९ ॥ पाणिपात्रो मुनिस्तत्र सूक्ष्ममेधेपि वर्षति । न गच्छेत् कापि भिक्षार्थं यावन्निर्मेघता भवेत् ॥ १० ॥ साधुः पात्रधरो मेघे सूक्ष्मे वर्षति कर्हिचित् । निर्याति कम्बलच्छन्नो भिक्षायै क्षुत्परीषहात् ॥ ११ ॥ तत्र याते महत्यब्दे तिष्ठेद्देवकुलेऽथवा । उपाश्रयेष्वारामे वा चरेदल्पे घने ततः ॥ १२ ॥ स्नेहं पुष्पं तथोत्तिंगं प्राणमण्डं च फुल्लिकाम् । बीजं च हरितां चाष्ट | सूक्ष्माणि परिरक्षति ॥ १३ ॥ तानि सूक्ष्माणि च स्वस्ववर्णैर्वस्तुभिराश्रयात् । भवन्ति प्रतिलेख्यानि साधुभिश्च समाहितैः ॥ १४ ॥ गृहस्थगृहमायाति मुनौ वर्षति वारिदे । यद्दृष्ट्वा पच्यते तन्न गृह्णन्ति मुनिपुङ्गवाः
For Private & Personal Use Only.
www.jainelibrary.org