SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ आचार दिनकरः ॥ १३२ ॥ | गुरुज्येष्ठान् क्रमेण स्तोकोदकेन पादौ प्रक्षाल्य कल्पतर्पणं गृह्णन्ति, तस्येयं रीतिः – कल्पतर्पणग्राही पट्टकस्थः पादौ भूमावस्पृष्टौ कुर्यात्, मिलितौ करौ च प्रसारयेत्, ततोन्ययतिर्लघुरजोहरण्यग्रेण कल्पतर्पणजलं मनागमनाग् विकिरति, स च तद्राही पूर्व कराभ्यां गृह्णाति, तत अघ उपरि करौ निधाय च ततः स्कन्धसंमुखं लानमुद्रया, ततः पट्टसंमुखं च ततो मुनयः खखोपकरणानि प्रतिलिख्य प्रतिलिख्य कल्पतर्पणजलेनाभि* षिञ्चन्ति वसतिं च तथैव । इति कल्पतर्पणविधिः । अयं च विधिः कार्तिक कृष्णप्रतिपदनन्तरमपि विधीयते, तथा च प्रमादात् संनिधिस्थित्यां सिद्धान्तस्य च वाचने || नवरात्रद्वयेऽतीते कल्पतर्पणमिष्यते ॥ इति वसन्तचर्या ॥ "अथ ग्रीष्मे च मुनयः कायोत्सर्गपरायणाः । आतापयन्त आत्मानं कुर्वन्त्यातपसेवनम् ॥ १ ॥ न शीतलजलाकाङ्क्षां न शीतस्थानसेवनम् । न पानकादिपानं च कुर्वते स्नानमेव च ॥ २ ॥ वैयावृत्यकृतां कापि सन्तोषाय मुनीश्वराः । गृह्णन्ति पानकादीनि शीतस्थानजलादि च ॥ ३ ॥ सहन्ते प्रायशस्तत्र मलदंशपरीपहम् । नाति च कुर्वते कापि न रतिं च मुनीश्वराः || ४ || अस्नानव्रतमादिष्टं मुनीनां सर्वदा जिनैः । ग्रीष्मे विशेषात् सिद्धान्तमध्योक्तमभिधीयते ॥ ५ ॥ संतिमे सुहमा पाणा घसासु भिलुगासु य । जेउ भिक्खू सिणायंतो (ते) विडे लुपिलाए ॥ ६ ॥ तम्हा ते न क्षिणायंति सीएण उसिणेण वा । जावज्जीवं वयं घोरं असिणाणमहिगा || ७ || सिणाणं अदुवा कप्पं लद्धं पउमगाणिआ । गायस्सु वहणट्ठाए नायरंति कयाइवि ॥ ८ ॥ ग्रीष्मे षट्पदिकारक्षां विशेषात् कुरुते मुनिः । चिरकालोषितं पानमन्नं प्रासुकमुज्झति ॥ ९ ॥” इति । Jain Education Inter For Private & Personal Use Only विभागः १ ऋतुचर्या - विधिः ॥ १३२ ॥ www.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy