Book Title: Achar Dinkar Part-1
Author(s): Vardhmansuri,
Publisher: Kesrisingh Oswal Khamgamwala Mumbai
View full book text
________________
आचार
काल०१ श्रुतस्कन्धानुज्ञा मुबंक्षका०१ नन्दी १।१२। इति दशाश्रुतस्कन्धतपो दिनद्वादशकेन पूर्यते नन्दी विभागः१ दिनकरः||१ कालिका आगाढयोगाः ॥ यन्त्रकन्यासः ॥ कल्पव्यवहारदशानां श्रुतस्कन्ध एक एव । कल्पे दिनत्रयं योगोद्वह
व्यवहारे दिनपञ्चकं दशाश्रुतस्कन्धे दिनद्वादशकं सर्व दिनविंशतिः नन्दीद्वयम् ॥ इह केचित् कल्पव्यवहार- नविधिः ॥ ९९॥
योरेकं श्रुतस्कन्धं वदन्ति । दशानामपरं पञ्चकल्पवचोपीदं केचियवहारदशाश्रुतस्कन्धयोरेकं श्रुतस्कन्धं वदन्ति । अथ ज्ञाताधर्मकथाङ्गे द्वौ श्रुतस्कन्धौ तत्पूर्व ज्ञाताश्रुतस्कन्धः । प्रथमदिने आचाम्लं १ नन्दी १ काल० १ अङ्गस्योद्देशः श्रुतस्कन्धस्योद्देशः प्रथमाध्ययनस्योद्देशसमुद्देशानुज्ञा० मुखव०५ वन्द० ५क्षमा०५ कायो ५।१। द्वितीयदिने निर्विकृतिकं काल० १ द्वितीयाध्ययनस्यो० ३ मुवंक्षका० ३।२। तृतीयदिने आ० काल०१ तृतीयाध्ययनस्यो० ३ मुवंक्षका०३।३। एवं चतुर्थदिने नि० काल० १ चतुर्थाध्ययनस्यो० ३ मुवंक्षका ३।४। एवमेकान्तराचाम्लनिर्विकृतिकैः कालग्रहणैः मु०३ वन्द० ३क्ष.३ का ३ प्रथमाध्ययनाना
मेकोनविंशतिपर्यन्तानामुद्देशसमुद्देशानुज्ञाभिः पूरणम् । विंशतितमदिने नन्दी आ० काल. १ श्रुतस्कन्ध-18 दासमुद्देशः श्रुतस्कन्धानुज्ञा मुवंक्षका० २।२० । इति ज्ञाताप्रथमश्रुतस्कन्धे दिनविंशतिः । नन्दी २ कालिका
अनागाढयोगाः॥ यन्त्रकन्यासः ॥ अथ द्वितीयो धर्मकथाश्रुतस्कन्धः तत्र दश वर्गाः तेषु क्रमेण दश दश ॥ ९९॥ हाचतुःपञ्चाशचतुःपञ्चाशत् द्वात्रिंशत् द्वात्रिंशत् चतुश्चतुः अष्ट अष्टाध्ययनानि । तेषामध्ययनानां आदिमा-1x
१ दशमं यत्रं द्रष्टव्यम् । २ वचोप्येवं इत्यपि। ३ एकादर्श यन्त्रं द्रष्टव्यम् । ४ चत्वारि चत्वारि इ.
ॐॐॐॐॐॐॐॐ
Jan Education Inter
For Private & Personal Use Only
Plww.jainelibrary.org

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310