Book Title: Achar Dinkar Part-1
Author(s): Vardhmansuri, 
Publisher: Kesrisingh Oswal Khamgamwala Mumbai

View full book text
Previous | Next

Page 252
________________ -GROCCASICALCULATORS एकोनत्रिंशत्तम उदयः। अथ महत्तरापदस्थापनाविधिरभिधीयते । महत्तरापदानहीं यथा-"कुरूपा खण्डिताङ्गी च हीनान्वयसमुद्भवा । मूढा दुष्टा दुराचारा सरोगा कटुभाषिणी ॥ १॥ सर्वकार्येष्वनभिज्ञा कुमुहूर्तोद्भवा तथा । कुलक्षणाचारहीना युज्यते न महत्तरा ॥२॥"13 महत्तरापदार्हा यथा-"सिद्धान्तपारगा शान्ता कृतयोगोत्तमान्वया । चतुःषष्टिकलाज्ञात्री सर्वविद्याविशा-हू रदा ॥१॥ प्रमाणादिलक्षणादिशास्त्रज्ञा मञ्जभाषिणी । उदारा शुद्धशीला च पञ्चेन्द्रियजये रता ॥२॥ धर्मव्याख्याननिपुणा लब्धियुक्ता प्रबोधकृत् । समस्तोपधिसंदर्भकृताभ्यासातिधैर्ययुक् ॥३॥ दयापरा सदानन्दा तत्त्वज्ञा बुद्धिशालिनी । गच्छानुरागिणी नीतिनिपुणा गुणभूषणा ॥४॥ सबला च विहारादौ पञ्चाचारपरायणा । महत्तरापदार्हा स्यादीदृशी व्रतिनी ध्रुवम् ॥५॥” इति महत्तरापदाही लक्षणम् । तत्र तिथिवारक्षलग्नप्रभृति आचार्यपदस्थापनायोग्यम्, अमारिघोषणावेदियवारादिनिरुञ्चनप्रभृति श्राद्धैर्व्यवहारार्थ विधीयते, सङ्घपूजादिमहोत्सवः सर्वोप्याचार्यपदवत् तथा प्रवर्तिनीपदयोग्या वतिनी कृतलोचा लग्नदिने | प्राभातिककालग्रहणं स्वाध्यायप्रस्थापनं च कुर्यात् । ततो व्रतिनी चैत्ये धर्मागारे वा समवसरणं त्रिः प्रदक्षिणयेत् । ततो व्रतिनी गुरोः पुरः क्षमाश्रमणपूर्व भणति "भगवन् इच्छाकारेण तुज्झे अमं पुवअजा चंदण-| RAICXCARSAACARSIES Jain Education Internat For Private & Personal Use Only ainelibrary.org

Loading...

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310