Book Title: Achar Dinkar Part-1
Author(s): Vardhmansuri, 
Publisher: Kesrisingh Oswal Khamgamwala Mumbai

View full book text
Previous | Next

Page 274
________________ गुरौ दक्षिणां गच्छेन्न पूर्वी शनिसोमयोः । शुक्रार्कयोः प्रतीची न नोत्तरां बुधभौमयोः॥४३॥ महाले मारुते। शूलमीशाने शनिसौम्ययोः । नैते शुक्रसूर्याभ्यामाग्नेये गुरुसोमयोः ॥४४॥ श्रीखण्डदधिमृत्तैलपिष्टसर्पिः। खलान् क्रमात् । वारेर्कादौ सदा वन्द्या दिग्शूलाशुभभेदिनः ॥ ४५ ॥ दिक्शूलम् । पूर्वस्यामाषाढाश्रवणधनिष्ठा विशाखिका याम्याम् । पूष्यो मूलमपाच्यां हस्तोदीच्यां च धिष्ण्यशूलानि ॥ ४६॥ नक्षत्रशूलम् ।। ज्येष्ठा भद्रपदा पूर्वा रोहिण्युत्तरफाल्गुनी । पूर्वादिषु क्रमात् कीला गतस्यैतेषु नागतिः ॥ ४७॥ कीला । पूर्वोत्तराग्निनैऋतयमवरुणसमीरशंकरककुप्सु । प्रतिपदमादौ कृत्वा नवम्यन्ताः भवन्ति योगिन्यः॥४८॥ यत्रोपरि गता देवी ततो यामार्द्धभुक्तिका । भ्रमन्ती तेन मार्गेण भवेत्तत्कालयोगिनी ॥४९॥ योगिन्यः । अष्टासु प्रथमायेषु प्रहराद्देष्वहर्निशम् । पूर्वस्या वामतो राहुस्तुर्य सुर्या बजेद्दिशम् ॥ ५० ॥ राहुः । जयाय दक्षिणे । राहुर्योगिनी वामतस्तथा । पृष्ठतो द्वयमप्येतच्चन्द्रमाः संमुखः पुनः ॥५१॥ चन्द्रश्चरति पूर्वादौ क्रमाच दिक्चतुष्टयम् । मेषादृक्षेषु यात्रायां संमुखस्त्वतिशोभनः ॥५२॥ शशिप्रवाहे गमनादि शस्तं सूर्यप्रवाहे नहि किंचनापि । प्रष्टुर्जयः स्याद्वहमानभागे रिक्ते तु भागे विफलं समस्तम् ।। ५३ ॥ प्राणप्रवेशे वहनाडिपादं कृत्वा पुरो दक्षिणमर्कविम्बम् । गच्छेच्छुभायारिवधे तु सूर्य पृष्ठे रिपुं शून्यगतं च कुर्यात् ॥५४॥ हंसः । यामयुग्मेषु रात्र्यन्तयामात् पूर्वदिशो रविः । यात्रास्मिन् दक्षिणे वामे प्रवेशः पृष्ठगे द्वयम् ॥५५॥ रविचार। प्रतिदिनमेकैकस्यां दिशि पाशः संमुखोस्य कालः स्यात् । प्राच्यां शुक्लप्रतिपदमारभ्य ततः क्रमान्मासम् Jan Education Inter For Private & Personal Use Only how.ininelibrary.org

Loading...

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310