SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ गुरौ दक्षिणां गच्छेन्न पूर्वी शनिसोमयोः । शुक्रार्कयोः प्रतीची न नोत्तरां बुधभौमयोः॥४३॥ महाले मारुते। शूलमीशाने शनिसौम्ययोः । नैते शुक्रसूर्याभ्यामाग्नेये गुरुसोमयोः ॥४४॥ श्रीखण्डदधिमृत्तैलपिष्टसर्पिः। खलान् क्रमात् । वारेर्कादौ सदा वन्द्या दिग्शूलाशुभभेदिनः ॥ ४५ ॥ दिक्शूलम् । पूर्वस्यामाषाढाश्रवणधनिष्ठा विशाखिका याम्याम् । पूष्यो मूलमपाच्यां हस्तोदीच्यां च धिष्ण्यशूलानि ॥ ४६॥ नक्षत्रशूलम् ।। ज्येष्ठा भद्रपदा पूर्वा रोहिण्युत्तरफाल्गुनी । पूर्वादिषु क्रमात् कीला गतस्यैतेषु नागतिः ॥ ४७॥ कीला । पूर्वोत्तराग्निनैऋतयमवरुणसमीरशंकरककुप्सु । प्रतिपदमादौ कृत्वा नवम्यन्ताः भवन्ति योगिन्यः॥४८॥ यत्रोपरि गता देवी ततो यामार्द्धभुक्तिका । भ्रमन्ती तेन मार्गेण भवेत्तत्कालयोगिनी ॥४९॥ योगिन्यः । अष्टासु प्रथमायेषु प्रहराद्देष्वहर्निशम् । पूर्वस्या वामतो राहुस्तुर्य सुर्या बजेद्दिशम् ॥ ५० ॥ राहुः । जयाय दक्षिणे । राहुर्योगिनी वामतस्तथा । पृष्ठतो द्वयमप्येतच्चन्द्रमाः संमुखः पुनः ॥५१॥ चन्द्रश्चरति पूर्वादौ क्रमाच दिक्चतुष्टयम् । मेषादृक्षेषु यात्रायां संमुखस्त्वतिशोभनः ॥५२॥ शशिप्रवाहे गमनादि शस्तं सूर्यप्रवाहे नहि किंचनापि । प्रष्टुर्जयः स्याद्वहमानभागे रिक्ते तु भागे विफलं समस्तम् ।। ५३ ॥ प्राणप्रवेशे वहनाडिपादं कृत्वा पुरो दक्षिणमर्कविम्बम् । गच्छेच्छुभायारिवधे तु सूर्य पृष्ठे रिपुं शून्यगतं च कुर्यात् ॥५४॥ हंसः । यामयुग्मेषु रात्र्यन्तयामात् पूर्वदिशो रविः । यात्रास्मिन् दक्षिणे वामे प्रवेशः पृष्ठगे द्वयम् ॥५५॥ रविचार। प्रतिदिनमेकैकस्यां दिशि पाशः संमुखोस्य कालः स्यात् । प्राच्यां शुक्लप्रतिपदमारभ्य ततः क्रमान्मासम् Jan Education Inter For Private & Personal Use Only how.ininelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy