________________
आचार
दिनकर
॥१३१॥
॥५६॥ पाशकालौ । कन्यात्रये स्थिते प्राच्यां धनुषस्त्रयेपि याम्याम् । मीनत्रये परस्यां मिथुनत्रयेपि कौबे-18विभागः१ म् ॥ ५७॥ वत्सोभ्युदेति यस्मिन्न संमुखः शस्यते प्रवासविधिः । चैत्यादीनां द्वारं नार्चादीनां प्रवेशश्च॥८॥
ऋतुचर्या |अग्रतो हरते आयुः पृष्ठतो हरते धनम् । वामदक्षिणयोर्वत्सः सर्वकालं पुनः शुभः ॥ ५९॥ वत्सः । उदयति विधिः दिशि यस्यां याति यत्र भ्रमेद्वा विचरति नभचक्रे येषु दिग्द्वारभेषु । त्रिविधमिह सितस्य प्रोच्यते संमुखत्वं मुनिभिरुदय एव त्यज्यते तत्र यत्नात् ॥६०॥ संमुखो लोचनं हन्ति दक्षिणेऽशुभकारकः । वामतः पृष्ठतश्चैकः प्रोक्तः शुक्रः शुभो बुधैः ॥ ६१ ॥” इति श्लोकोक्ततिथिवारलग्नेषु नक्षत्रचन्द्रताराबलयोः शकुना-I नुकूल्ये च विहरेत् । शकुनानुकूल्यं तु वसन्तराजशकुनार्णवयोरवसेयम् । तथा च चतुर्मास्यनन्तरं पौर्णमास्यां विहारकर्मणि वर्जितायां तदर्वाक त्रयोदश्यामपि विहारमनुमन्यन्ते गीतार्थाः ॥ "आपृच्छय श्राद्धजनं क्षेत्रसुरं नृपतिमथ सुसाधुजनं । गुरुणानुज्ञातः सन् विहरेदिवसे न च रजन्यां ॥१॥ मासमपि यत्र |तिष्ठति साधुहाति तत्र षडनुज्ञाः । शऋक्षेत्रामरनृपतिसाधुपुरमुख्यगुरुकथिताः ॥२॥” यदुक्तमागमे "दे/विंदरायगिहवइसागरसाहम्मि उग्गहे पंच । गुरु जग्गहिइ पुणो इह आउपमाणो चउदिसंपि ।। ३ ॥” मुनि
यत्र तिष्ठेत्तत्र षड्भिरनुज्ञातः, अन्यथा तु षडनुज्ञारहितः स्थितिप्रस्थितिभ्यां मुनेरदत्तादानव्रतभङ्गः इति । साहेमन्त ऋतुचर्या । "शिशिरे मुनिराधत्ते चर्या हेमन्तवत पुनः। न श्लेष्मलं किंचनापि भुञ्जीत न जलं बहु
॥१३१॥ १॥१॥” इति शिशिरचर्या । "वसन्तेथ मुनिः कुर्याद्भषात्यागं तु सर्वथा । गृह्णीयाद्विरसाहारं न वस्त्रं चैव
For Private & Personal Use Only
44444--X-
Jain Education Interna
w.jainelibrary.org