________________
आचार- दिनकरः
॥१३
॥
सोरियं च कुसट्टा य ८। कंपिल्लं पंचाला ९ अहिच्छता जंगला १० चेव ॥ २९ ॥ बारवइ य सुरट्ठा ११ विभाग:१ मिहिल विदेहा य १२ वत्थ कोसंबी १३ । वंदीपुर संडिभा १४ भदिलपुरमेव मलया १५ य ॥ ३०॥ वेरसउ-18 ऋतुचर्या
वत्थ १६ वरुणा अच्छा १७ तह मति आवइ दसणा १८ । सुत्तीमई इचेई १९ वीयभयं सिंधुसोवीरा २०|| विधिः का॥३१॥ महरा य सूरसेणा २१ पावाभंगीअ २२ मासपुरिवटा २३ । सावत्थी अ कुणाला २४ कोकोडिवरिसं च लाडा २५ ॥ ३२॥ से अंबिआ वि अनयरी केअर अद्धं च २६ आरियं भणि । जत्थुप्पत्तिजिणाणं चक्कीणं रामकन्हाणं ॥ ३३ ॥ एतद्देशस्थितः साधुर्विहरेदीदृशे पदे । अनन्तरोक्तमालम्ब्य विधि श्रेयस्करं सदा ॥ ३४ ॥ प्रस्थानमूर्ध्वमुदितं दशकादनून-मर्वाक् धनुःशतकपश्चकतः शुभाय । तत्रैव मण्डलिक-1 भूपतिशेषलोकः स्थेयं नु सप्तदशपश्चदिनं क्रमेण ॥ ३५ ॥ वुधेन्दुशुक्रजीवानां दिने प्रस्थानमुत्तमम् । पूर्णमास्याममायां च चतुर्दश्यां च नेष्यते ॥ ३६॥ अश्विनी पुष्यरेवत्यौ मृगो मूलं पुनर्वसू । हस्तज्येष्ठानुराधाः स्युर्यात्रायै तारकावले ॥३७॥ विशाखाश्चोत्तरास्तिस्रस्तथाद्राभरणीमधाः । अश्लेषा कृत्तिकाश्चैव मृत्यवे. न्यास्तु मध्यमाः ॥ ३८॥ ध्रुवैर्मिौन पूर्वाह्ने क्रूरैर्मध्यदिने न भैः । अपराहे न च क्षिप्रैः प्रदोषे मृद्राभिन च ॥३९॥ निशीथकाले नो तीक्ष्णैर्निशान्ते च चरैनहि । दिने शुभे दिवा यात्रा यात्रा निशि तुभैः शुभैः ॥४०॥ प्राच्या
॥१३ ॥ दिदिकचतुष्के क्रमाच्छुभोग्न्यादिसप्तकचतुष्कः । प्रागुत्तरयोः प्रत्यग्याम्योर्मध्योमिथोन्यथा परिघः ॥४१॥ सर्वदिग्गमने हस्तः श्रवणं रेवतीद्वयम् । मृगः पुष्यश्च सिद्ध्यै स्युः कालेषु निखिलेष्वपि ॥ ४२ ॥ प्रस्थानम्-न
RAM
Jain Education Inter
For Private & Personal Use Only
W
ww.jainelibrary.org