SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ Jain Education Internat ॥ १६ ॥ अलुब्धाश्च रसस्पर्शस्थानेष्वपि कलाविदः । सर्वविद्याप्रवक्तारः संयमैकधुरंधराः ॥ १७ ॥ द्विन्द्रिया युवानश्च परोपेक्षाविवर्जिताः । शीतोष्ण तृष्णाक्षुन्निद्राविवाधासहनक्षमाः ॥ १८ ॥ बहूपकरणाः शान्ता गुर्वा - ज्ञापालनोद्यताः । अर्हन्ति साधवो नित्यं विहारं नापरे पुनः ॥ १९ ॥ विहारोपकरणानि यथा - सुसार्थो वासराः श्लाघ्या बहुता वस्त्रपात्रयोः । सर्वोपकरणत्रातो दण्डप्रोंछनकादिकः ॥ २० ॥ दण्डा अनेकधा भूरिपुस्तकत्वं च कम्बलाः । देहे समर्थता धैर्य विहारेषु गवेष्यते ॥ २१ ॥ विहारायोग्यो देशो यथा --अनार्येषु | सपापेषु सदुर्भिक्षेष्वसाधुषु । सविरेष्वल्पजलश्राद्धेषूपवेषु च ॥ २२ ॥ अनार्यदेशो यथा - सग १ जवण २ सबर ३ बबर ४ काय ५ सुरंड ६ उड्ड ७ गुड्ड ८ फक्कणया ९ । अक्खायग १० होण ११ रोमय १२ पारस १३ खस १४ खामिया १५ चेव || २३ || दुबिलय १६ लउस १७ बुक्कस १८ मिलिंद १९ पुलिंद २० कुंच २१ भमर २२ भया २३ । कोवाय २४ वीण २५ पंचुअ २३ मोलव २७ मालव २८ कुलग्धाय २९ ॥ २४ ॥ किक्कय ३० किराय ३१ हयमुह ३२ खरमुह ३३ गय ३४ तुरय ३५ मिंडय ३६ हाय ३७ मुहयकन्ना ३८ गयकन्ना ३९ अण्णेवि अणारिआ बहवो ॥ २५ ॥ पावाय चंडकम्मा अणारिआ निरिघणा निरणुतावी । धम्मुत्ति अक्खराई सुमिणे वि न नज्जए जेसु ॥ २६ ॥ विहारयोग्या यथा - आर्याः सुभिक्षसंपन्नाः परचकादिवर्जिताः । अविङ्गराः सुप्रजाश्च बहुश्राद्धर्षिसंकुलाः ॥ २७ ॥ आर्यदेशा यथा - रायगिहमगह १ चंपा अंगा २ तह ताम| लित्ति वंगाय ३ । कंचणउरं कलिंगा ४ वाणारसी चैव कासीअ ५ ॥ २८ ॥ साकेय कोसला ६ गयपुरं च कुरु For Private & Personal Use Only jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy