Book Title: Achar Dinkar Part-1
Author(s): Vardhmansuri,
Publisher: Kesrisingh Oswal Khamgamwala Mumbai
View full book text
________________
आचार
दिनकर
॥१३१॥
॥५६॥ पाशकालौ । कन्यात्रये स्थिते प्राच्यां धनुषस्त्रयेपि याम्याम् । मीनत्रये परस्यां मिथुनत्रयेपि कौबे-18विभागः१ म् ॥ ५७॥ वत्सोभ्युदेति यस्मिन्न संमुखः शस्यते प्रवासविधिः । चैत्यादीनां द्वारं नार्चादीनां प्रवेशश्च॥८॥
ऋतुचर्या |अग्रतो हरते आयुः पृष्ठतो हरते धनम् । वामदक्षिणयोर्वत्सः सर्वकालं पुनः शुभः ॥ ५९॥ वत्सः । उदयति विधिः दिशि यस्यां याति यत्र भ्रमेद्वा विचरति नभचक्रे येषु दिग्द्वारभेषु । त्रिविधमिह सितस्य प्रोच्यते संमुखत्वं मुनिभिरुदय एव त्यज्यते तत्र यत्नात् ॥६०॥ संमुखो लोचनं हन्ति दक्षिणेऽशुभकारकः । वामतः पृष्ठतश्चैकः प्रोक्तः शुक्रः शुभो बुधैः ॥ ६१ ॥” इति श्लोकोक्ततिथिवारलग्नेषु नक्षत्रचन्द्रताराबलयोः शकुना-I नुकूल्ये च विहरेत् । शकुनानुकूल्यं तु वसन्तराजशकुनार्णवयोरवसेयम् । तथा च चतुर्मास्यनन्तरं पौर्णमास्यां विहारकर्मणि वर्जितायां तदर्वाक त्रयोदश्यामपि विहारमनुमन्यन्ते गीतार्थाः ॥ "आपृच्छय श्राद्धजनं क्षेत्रसुरं नृपतिमथ सुसाधुजनं । गुरुणानुज्ञातः सन् विहरेदिवसे न च रजन्यां ॥१॥ मासमपि यत्र |तिष्ठति साधुहाति तत्र षडनुज्ञाः । शऋक्षेत्रामरनृपतिसाधुपुरमुख्यगुरुकथिताः ॥२॥” यदुक्तमागमे "दे/विंदरायगिहवइसागरसाहम्मि उग्गहे पंच । गुरु जग्गहिइ पुणो इह आउपमाणो चउदिसंपि ।। ३ ॥” मुनि
यत्र तिष्ठेत्तत्र षड्भिरनुज्ञातः, अन्यथा तु षडनुज्ञारहितः स्थितिप्रस्थितिभ्यां मुनेरदत्तादानव्रतभङ्गः इति । साहेमन्त ऋतुचर्या । "शिशिरे मुनिराधत्ते चर्या हेमन्तवत पुनः। न श्लेष्मलं किंचनापि भुञ्जीत न जलं बहु
॥१३१॥ १॥१॥” इति शिशिरचर्या । "वसन्तेथ मुनिः कुर्याद्भषात्यागं तु सर्वथा । गृह्णीयाद्विरसाहारं न वस्त्रं चैव
For Private & Personal Use Only
44444--X-
Jain Education Interna
w.jainelibrary.org

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310