Book Title: Achar Dinkar Part-1
Author(s): Vardhmansuri, 
Publisher: Kesrisingh Oswal Khamgamwala Mumbai

View full book text
Previous | Next

Page 254
________________ वर्द्धमानविद्यापटं च पूजार्थ ददाति, नामकरणं च अमुकश्रीरिति श्रीवर्णान्तं करोति । ततः आर्यचन्दनामगावतीसदृशी भवेति आशास्य अनुशास्तिं ददाति । अनुशास्तिर्यथा-"तिनीव्रतदानं च व्रतानुज्ञा च गहिनाम् । साधुसाध्व्यनुशास्तिस्तु श्राडीवन्दनदापनम् ॥१॥ इत्यादि कर्म वत्से त्वं कुर्याः काले यथाविधि । तिनां व्रतदानं च प्रतिष्ठां च विवर्जयेः॥२॥” इति गुरुभिरनुशासिता महत्तरा वन्दनकं दत्त्वा निरुद्धमाचाम्लं गुरुसकाशाद् गृह्णाति । साध्वीश्रावकश्राविकाजनस्तां वन्दते, श्राविकाश्च द्वादशावर्तिवन्दनं ददति । महत्तरा धर्मव्याख्यानं करोति । अन्यगच्छेषु सर्वेषु पूर्वावस्थादीक्षिता वतिन्यो महत्तरापदमानवन्ति । अस्मद्गच्छे तु कौमार्यदीक्षितैव महत्तरा भवति । महत्तरा तिन्याः प्रवर्तिनीपदं ददाति न महत्तरापदं । प्रवर्तिनीपदे स्कन्दकम्बलिकासनवर्द्धमानविद्यापटदानवर्जितोऽयमेव विधिः पूर्वोदये कथितः ॥ इत्याचार्यश्रीवर्द्धमानमूरिकृते आचारदिनकरे यतिधर्मोत्तरायणे महत्तरापदस्थापनकीर्तनो नाम एकोनत्रिंशत्तम| उदयः॥२९॥ त्रिंशत्तम उदयः। .. अथ अहोरात्रचर्याविधिः । अथाहोरात्रचर्या वतिनो अतिन्याः, सा च वतिनां व्रतिनीनां चाहोरात्रिकी चर्या न धर्मोपकरणैर्विना। SAIRA- आ.दि.२१ Jain Education Inter For Private & Personal Use Only K aw.jainelibrary.org

Loading...

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310