Book Title: Achar Dinkar Part-1
Author(s): Vardhmansuri, 
Publisher: Kesrisingh Oswal Khamgamwala Mumbai

View full book text
Previous | Next

Page 263
________________ आचारदिनकरः ॥१२५॥ 4 - 4 -4 - मधिकं च भवति, दशानां दण्डस्य च कचिन्मुनिकायप्रमाणाद्वा गच्छाचाराद्वा हीनाधिकता भवति, पूर्व च। विभागः१ कम्बलखण्डान्निषद्यारूपाकृष्टा एव दशा आसन्, सांप्रतं तु भिन्नोर्णामय्यः निषद्यायास्तु प्रसाधनं दृढीकर- अहोरात्रणार्थ धर्मोपकरणसौन्दर्यकरणार्थ च । यत उक्तमागमे-"नियदहं भूसंतो अणंतसंसारिओ इवई । साहचर्याविधिः उपगरणाणं भूसाजुत्ता जिणधम्मक्खट्ठा ॥१॥" तत्र रजोहरणे दण्डभागद्वयच्छादिन्यूर्णानिषद्याः दशावर्जितनिषद्या सर्वदण्डाच्छादिनी वस्त्रमयी निरवद्या । तत्र च कैश्चित् वस्त्रनिषद्योपरि पादप्रोञ्छनकबन्धनं विधीयते । तत्र गच्छाचारः प्रमाणम् । दण्डे च दशाबन्धनं, पूर्व कचिद्रजोहरणदण्डे पतिते केनचित्सादिना गृहीते कसात्वं नीते तदनन्तरं विधीयते, तत्रापि गच्छाचारः प्रमाणम् । तत्र च निषद्योपर्यधोदोरकबन्धनं| दशामूलादेकाले ततो निषद्यायाः सदण्डायाः द्वौ भागौ अधो मुक्त्वा भागत्रये चोपरि शेषे मध्ये द्वितीयदोरकबन्धनं वितस्तिश्चत्वारोङ्गलाश्चेति चतुरस्रं मुखवस्त्रिकाप्रमाणं तस्य समारचनावस्त्रस्य पाली वामतो विधाय स्वतः परत्र भन्ननेन द्विगुणं कुर्यात् । ततः पुनस्ततोपि द्विगुणं ततस्तियंगभङ्गेनाष्टगुणं कुर्यात् । मुखवस्त्रिकायाः वामपार्श्वे बहिः वस्त्रपालीधारणं दशानां तु धारणं चोपरि, अत्र द्वितीयोप्यादेशः मुखप्रमाणेन | कपोलपृथुलतादियोगेन मुखवस्त्रिकाया आधिक्यमपि भवति न दोषस्तत्र, मागधप्रस्थप्रमाणेन सविशेषे न मात्रकप्रमाणं पूर्णप्रस्थप्रमाणेन शेषकालेषु द्रव्यग्रहणं, तदधिकेन वर्षासु द्रव्यग्रहणं, तच मात्रकं सूपेन भो ॥१२५॥ ज्येन भरितं गव्यूतद्वयं गतः साधुरेकस्थाने भुते, एतत्किल मात्रकप्रमाणं चोलपट्टस्तु स्थविराणां कृते कटि - 0-- - -- Jain Education Intern For Private & Personal Use Only Hww.jainelibrary.org

Loading...

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310