SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ आचारदिनकरः ॥१२५॥ 4 - 4 -4 - मधिकं च भवति, दशानां दण्डस्य च कचिन्मुनिकायप्रमाणाद्वा गच्छाचाराद्वा हीनाधिकता भवति, पूर्व च। विभागः१ कम्बलखण्डान्निषद्यारूपाकृष्टा एव दशा आसन्, सांप्रतं तु भिन्नोर्णामय्यः निषद्यायास्तु प्रसाधनं दृढीकर- अहोरात्रणार्थ धर्मोपकरणसौन्दर्यकरणार्थ च । यत उक्तमागमे-"नियदहं भूसंतो अणंतसंसारिओ इवई । साहचर्याविधिः उपगरणाणं भूसाजुत्ता जिणधम्मक्खट्ठा ॥१॥" तत्र रजोहरणे दण्डभागद्वयच्छादिन्यूर्णानिषद्याः दशावर्जितनिषद्या सर्वदण्डाच्छादिनी वस्त्रमयी निरवद्या । तत्र च कैश्चित् वस्त्रनिषद्योपरि पादप्रोञ्छनकबन्धनं विधीयते । तत्र गच्छाचारः प्रमाणम् । दण्डे च दशाबन्धनं, पूर्व कचिद्रजोहरणदण्डे पतिते केनचित्सादिना गृहीते कसात्वं नीते तदनन्तरं विधीयते, तत्रापि गच्छाचारः प्रमाणम् । तत्र च निषद्योपर्यधोदोरकबन्धनं| दशामूलादेकाले ततो निषद्यायाः सदण्डायाः द्वौ भागौ अधो मुक्त्वा भागत्रये चोपरि शेषे मध्ये द्वितीयदोरकबन्धनं वितस्तिश्चत्वारोङ्गलाश्चेति चतुरस्रं मुखवस्त्रिकाप्रमाणं तस्य समारचनावस्त्रस्य पाली वामतो विधाय स्वतः परत्र भन्ननेन द्विगुणं कुर्यात् । ततः पुनस्ततोपि द्विगुणं ततस्तियंगभङ्गेनाष्टगुणं कुर्यात् । मुखवस्त्रिकायाः वामपार्श्वे बहिः वस्त्रपालीधारणं दशानां तु धारणं चोपरि, अत्र द्वितीयोप्यादेशः मुखप्रमाणेन | कपोलपृथुलतादियोगेन मुखवस्त्रिकाया आधिक्यमपि भवति न दोषस्तत्र, मागधप्रस्थप्रमाणेन सविशेषे न मात्रकप्रमाणं पूर्णप्रस्थप्रमाणेन शेषकालेषु द्रव्यग्रहणं, तदधिकेन वर्षासु द्रव्यग्रहणं, तच मात्रकं सूपेन भो ॥१२५॥ ज्येन भरितं गव्यूतद्वयं गतः साधुरेकस्थाने भुते, एतत्किल मात्रकप्रमाणं चोलपट्टस्तु स्थविराणां कृते कटि - 0-- - -- Jain Education Intern For Private & Personal Use Only Hww.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy