SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ 6%95 -% 4%954-%0-%4-%25A4%22%A4%EX नालिकेरालावुमयेषु तृप्तिकरणकटाहटकादिषु यथाप्राप्तं यथायोग्यं यथाप्रयोजनं प्रमाणं, मृत्पात्रेषु च घटकुण्डादिषु साधुसंख्यापानान्नगवेषणाप्रमाणं, तथा च सर्वत्र यतिपात्रे दृष्टिपसरप्रतिलेखनाकरणं शुद्धिर्गवेप्यते इत्येव संस्थानं प्रमाणं च । यत उक्तमागमे-"जत्थ य करप्पवेसो जत्थ य सव्वत्थ दिद्विपसरो अ। तं किर मुणिणो पत्तं जुग्गं सेसं पुण अजुग्गं ॥१॥ वारस बाहिं ठाणा बारसठाणा य हुंति मज्झमि । पत्तपडिलेहणाए पणवीसयमो करप्पंसो॥२॥" पात्रबन्धप्रमाणं तु । पात्रप्रमाणेन व्यतिरिक्तं कर्तव्यं यथा पात्रबन्धने ग्रन्थौ दत्तौ कोणी चतुरङ्गुलौ तिष्ठतः । पात्रकस्थापनं गुच्छकश्च पात्रप्रतिलेखनं च त्रयाणां प्रमाणं |बितस्तिश्चत्वारोङ्गलाश्च पात्रस्थापने पात्रस्थापनादनन्तरं वितस्तिश्चत्वारोङ्गलाश्च याहुक्षेपार्थ ग्रन्थिदानार्थ च गवेष्यन्ते । गुच्छश्च तद्वत्, पात्रप्रतिलेखन्यां वितस्तिमात्रो दण्डकः, चतुरङ्गुला दशा, तथा च पटलाः सार्द्ध- हस्तद्वयदीर्घाः षत्रिंशदङ्गलपृथुलाः कदलीगर्भपत्रसमा भवन्ति, पुनरपि तेषां प्रमाणं यतिशरीरपात्रोत्सेधप्रमाणेन भवति, ते च ग्रीष्महेमन्तवर्षासु उत्कृष्टमध्यमजघन्याः प्राणिरक्षार्थ भवन्ति, त्रिश्चतुःपञ्चप्रमाणा ग्रीष्मे, चतुःपञ्चषटुप्रमाणा हेमन्ते, पञ्चषट्सप्तप्रमाणा वर्षासु, ते च निविडसूत्रव्यूतममृणवस्त्रमया भवन्ति ।। रजस्त्राणे प्रमाणं पात्रप्रमाणं, न ततोपि पात्रवेष्टने क्रियमाणे सर्वपरिधिकोणैश्चतुरोङ्गुलान्न कामति तथा विधेयं, कल्पाः साध्वङ्गदीर्घताप्रमाणाः सार्धद्वयहस्तपृथुला भवन्ति, तत्र द्वौ कार्पासवस्त्रमयो एकश्च ऊर्णामयः, रजोहरणं च द्वात्रिंशदङ्गलप्रमाणं, तत्र चतुर्विशत्यङ्गुलो दण्डः, अष्टाङ्गुला दशाः, कचिद्दीर्घ हीन ASAC -% Jain Education Internet For Private & Personal Use Only Mw.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy