________________
२-%-%
आचार-
1वति इति विशुद्धजिनकल्पिनामुपकरणविकल्पद्वयं, कल्पत्रयेण प्रावरणधारणं जिनकल्पिनां न खलु जिन-विभागः१ दिनकरः कल्पविशुद्धिं करोति । जिनकल्पतुलना तु पञ्चविधा । तवेण इति-तपसा १ सूत्रेण २ सत्त्वेन ३ एकत्वेन ४ अहोरात्र
बलेन च ५ तत्र जिनकल्पे तपः षण्मासं पानान्ने विनापि नेन्द्रियग्लानिहेतु १ सूत्रं च द्वादशाङ्गीपाठः ससूत्रः चर्याविधिः ॥१२४॥
सार्थः सग्रन्थः साङ्गः सभेदः सोपाङ्गः सनियुक्तिः ससंग्रहः सव्याकरणः सनिरुक्तः सपरमार्थः सहेतुः सहष्टान्तः २ सत्त्वं च वज्रपातेप्यप्रकम्पता, शक्रस्योत्तरवैक्रिये सर्वर्द्धित्ववरेप्यलोभता, रम्भाद्यप्सरोदर्शनेप्य
कामता, षण्मासोपवासेपि नानारसलाभेप्यनभिलाषः ३ एकत्वं च सर्वशऋचत्र्य चकिबले दृष्टेपि नान्यादापेक्षा, नचापि दुष्टदेवतश्वापदरोगाभिभवेपि परावलोकरक्षणशुश्रूषाभिलाषः, न चापि जिनकल्पिन आत्म
सदृशस्यापि वपार्वे संवासः किं पुनः परेषाम् ४ बलं च मत्तगजसिंहादिव्यालानां चक्रवर्तिकटकस्यापि न मार्गदानम् ५ इति पञ्चविधा जिनकल्पग्रहणे तुलना इति जिनकल्पिनामुपकरणचर्यायुक्तिः ॥ अथ स्थविरकल्पिनामुपकरणानि द्वादश तान्येव पूर्वोक्तानि यथा । पत्तं इति- पात्रं १ पात्रबन्धः २ पात्रस्थापनं ३ पात्रकेशरी ४ पटलाः ५ रजस्त्राणं ६ गुच्छकः ७ इति सप्तविधः पात्रनियोगः कल्पत्रयं द्विपटी कम्बलीरूपं १०
रजोहरणं ११ मुखवस्त्रिका १२ इति द्वादशधा स एव मात्रकोत्तरपट्टाभ्यां १४ स्थविरकल्पिनां चतुर्दशधो६पकरणमित्युपकरणसंख्या ॥अथोपकरणानां प्रमाणम् । पात्रस्य मध्यमस्य स्वभावेन वितस्तित्रयमङ्गुलचतुष्कं
परिधिः प्रमाणमुत्सेधप्रमाणं च, ततश्चेतो हीनं जघन्यमितोधिकमुत्कृष्टम् इति काष्ठपात्रप्रमाणम्, तथा च
CROCOCC064
१२४॥
Jain Education Internet
For Private & Personal use only
W
w.jainelibrary.org