________________
आ. दि. २२
Jain Education Inter
क्षावद्भवति । अरुकमपि तादृशमेव ताभ्यां पार्दोरुकाभ्यां मीलिताभ्यां कटिश्छायते ३ चलनी जानुप्रमाणा अस्थूता लम्बिता च ४ आभ्यन्तरी यावदर्द्धजङ्गामन्तः परिधीयते ५ बहिर्निवसनी तु कटिदोरकेण प्रतिबद्धं धुंटापर्यन्तं धार्यते ६ कच्चुकस्तु अस्यूत एव स्तनौ छादयति ७ एवमेवोत्कक्षी दक्षिणपार्श्वप्रतिबद्धा ८ वैकक्षी कञ्जकमौत्कक्षीं च छादयति ९ संघानी चतुर्विधा द्विहस्तप्रमाणोपाश्रये भवति पादपोंछनकलक्षणे* त्यर्थः १० तत्र द्वे संघाडे त्रिहस्ता ग्रामे भिक्षार्थ मे कै को चार प्रस्त्रवणयोः अपसरणे तु चतुर्हस्ता निखण्डप्रच्छा३. दनी मसृणा १० स्कन्धकरणी चतुर्हस्तविस्तरा वायुविधूतिरक्षार्थं कुब्जकरणी सा प्रच्छादनी रूपवतीनां रूपप्रच्छादन हेतुः ११ ॥ इति साधुसाध्वीनामुपकरणानि ॥ तत्र दण्डाश्चोपकरणवहिर्भूता अपि पशुसर्पनिवारणार्थं मुनिभिरादीयन्ते, ते च साधूनां साध्वीनां च पञ्चविधाः, सहजग्रहणे भूमेः स्कन्धपर्यन्ताः १ ग्लानावष्टम्भे सार्धहस्तद्वयप्रमाणाः २ जलावगाहे संपूर्ण कायमानात् सार्धहस्तेनाधिकाः ३ पङ्किलभूमौ प्रावृषि स्थूला देहप्रमाणाः ४ मार्गचङ्क्रमणे स्कन्धपर्यन्ता अनम्राश्च ५ ते च वंश १ श्रीपर्णी २ वटपाद ३ क्षीरवृक्ष ४ सरलकाष्ठमयाः ५ यथालाभेन भवन्ति । ब्रह्मचारिणां च क्षुल्लकानां च प्रथमोपनीतानां च कायप्रमाणा: पलाशचन्दनमया एव दण्डा भवन्ति । व्रतविशेषेषु च ब्राह्मणक्षत्रियवैश्यानां बिल्वोदुम्बरादिकाष्टमया यथा लोकेषु प्रसिद्धाः । साधूनां दण्डप्रोंछनं तु मयूरपिच्छमयं मुञ्जमयं वा दण्डप्रतिबद्धं भवति । तथा च धर्मोपकरणादिसंकरापनयनार्थ विज्ञेयम्, एवमुपकरणयुक्ताः साधवः साध्ध्यः संयमं पालयन्ति, चर्मादिपरिमाणं
xx-xx
For Private & Personal Use Only
www.jainelibrary.org