Book Title: Achar Dinkar Part-1
Author(s): Vardhmansuri, 
Publisher: Kesrisingh Oswal Khamgamwala Mumbai

View full book text
Previous | Next

Page 264
________________ . ---- लप्रकटीकरणं, संस्तारकाण: सूक्ष्मस्थूलयोरिति विभाषा रङ्गुलयुतो हस्तः ॥ अ -test- 4 परिधेर्द्विगुणः, बृहत्कुक्षीणां मुनीनां कृते कटिपरिधेश्चतुर्गुणः सूक्ष्मस्थूलयोरिति विभाषा, चोलपट्टपरिधानं तु | नाभिजान्वोरधउपरि चतुरङ्गुलप्रकटीकरणं, संस्तारकोत्तरच्छदयोर्दीर्घत्वं सार्धहस्तद्वयं, द्वयोरपि पृथुत्वं चतुरङ्गुलयुतो हस्तः ॥ अथ साधूपकरणानामुपयोगित्वं यथा-वस्तुन आदाननिक्षेपयोः स्थानोपवेशनशयनेषु पूर्व प्रमार्जनार्थ च रजोहरणमिति रजोहरणोपयोगः । मुखवस्त्रिका तु निरन्तरसूक्ष्मजीवनिवारणार्थ त्रसरेणुप्रमार्जनार्थ भवति, तयाच्छादितवदनस्य नासामुखमारुतेन न हन्यन्ते सूक्ष्मजीवाः, प्रमार्जनकाले च मुनिस्तया कर्णबद्धयावलम्बनेन नासां मुखं च रुणद्धि, इति मुखवस्त्रिकोपयोगः । पात्रग्रहणं तु भूमिपदृवस्त्रादिषु जीवरक्षार्थ भोजनसंलीनतार्थ च, ये गुणाः संभोगे ते गुणाः पात्रग्रहणेपि । संभोगे यथा एकप्रणिधानैकसंस्थानतल्लीनता भवति, तथैव पात्रभोजनेनान्नपानादिविकिरणमेकचित्ततापरोपेक्षाभावश्च भवति, इति पानोपयोगः । शेषाणां पात्रनिर्योगाणां ग्रहणं पात्ररक्षार्थमेव कल्पत्रयग्रहणं च वनज्वलनजलवायुनिवारणार्थ शुक्लधर्मध्यानार्थ च समाधिनिमित्तग्लानानां मरणे आच्छादनार्थ च, इति कल्पोपयोगः। चोलपट्टग्रहणं तु पुरुषवेदोदयोद्भवरक्षार्थ दीर्घलिङ्गानां लिङ्गरोगिणां लज्जानिवारणार्थ च, इति चोलपट्टोपयोगः। मात्रकोपयोगः पूर्वमेवोक्तः, इह कमठशब्देन केचिच्चोलप, केचित्संस्तारकोत्तरपटमामनन्ति । पात्रस्थापनं केचिद्भिक्षाटनं झोलिकां केचिद्धासत्कंप्रतिष्ठानं कथयन्ति इत्युपकरणोपयोगाः। अथ प्रत्येकबुद्धोपकरणानि-प्रथमं तेषां व्याख्यानत उपकरणानां तत्रैके स्वयंवुद्धाः एके प्रत्येकबुद्धाः, स्वयंवुद्धा द्विविधा एकेहन्तः परे च कैश्चिदृष्टान्तैः % A % % Jain Education Inter For Private & Personal Use Only W C95% w w.jainelibrary.org

Loading...

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310