Book Title: Achar Dinkar Part-1
Author(s): Vardhmansuri, 
Publisher: Kesrisingh Oswal Khamgamwala Mumbai

View full book text
Previous | Next

Page 265
________________ आचार दिनकरः ॥ १२६ ॥ Jain Education Inte स्वयमेव बोधिमाप्ताः, अर्हतां तु चोलपट्टाद्युपधिश्रुतलिङ्गादि न, तदपरेषां स्वयं बुद्धानां बोध्युपधिश्रुतलिङ्गादि भवति, तेषां बोधिः पूर्वजन्मस्मरणेन, उपधिस्तु तस्य द्वादशधा - मुखवस्त्रिका रजोहरणं २ कल्पत्रयं ३ पात्रनिर्योगः १२ इति स्वयं बुद्धसाधूनां द्वादशधोपधिः । तेषां च श्रुतं पूर्वाधीतं तद्भवाधीतं च भवति, तस्य च लिङ्गं देवतापर्यति । अथ कल्पिताः सुगुरवः, स यद्येकाकी विहरति तादृशी वा तस्येच्छा तदा तथैव विह* रति, नो चेद्गच्छवासमनुसरति च । अथ प्रत्येकबुद्धसाधूनामस्यामवसर्पिण्यां चतुर्णां करकण्डु १ दुर्मुख २ नमि ३ नग्नकनाम्नां ४ वृषभदृष्टान्तेन जलददृष्टान्तेन वलयदृष्टान्तेन रसालद्रुमदृष्टान्तेन क्रमाद्बोधिरभूत् । तेषां जघन्य उपधिर्मुखवस्त्रिकार जोहरणाभ्यामेव, अथवा मुखवस्त्रिकारजोहरणाभ्यां सप्तविधपात्रनियोगेन च उत्कृष्टो नवविध उपधिर्भवति । तेषां श्रुतं पुनस्तेषां पूर्वभवाधीतमेव जघन्यमेकादशाङ्गी, उत्कृष्टं च दशोनानि दशपूर्वाणि तेषां लिङ्गं रजोहरणादि शासनदेवता ददाति, अथवा लिङ्गरहिता अपि भवन्ति, ते महारण्यं गृहमिव विहरन्ति । प्रत्येकबुद्धानामियं स्थितिरिदमुपकरणम् । अथ साध्वीनामुपकरणानि यथा -चतुर्दश तान्येव स्थविरकल्पियतिसत्कानि एकादश चान्यानि यथा - अवग्रहणांतक १ प २ अद्धरुकं ३ चलणिका ४ आभ्यन्तरी ५ बाह्यनिवसनी ६ कञ्चुकं ७ उत्कक्षी ८ वैकक्षी ९ संघाती १० स्कन्धकरणी च ११ इत्योघेन व्रतिनीनां पूर्वैस्सह पञ्चविंशतिरूपकरणानि । अथ तेषामुपयोगो यथा - अवग्रहणान्तकं गुह्यरक्षार्थ देहसङ्गेन घनमसृणवस्त्रमयं सुष्ठु बद्धं धार्यते गुह्यदेहप्रमाणं १ पट्टस्तु देहप्रमाण एकः कटिप्रतिबद्धो मल्लक For Private & Personal Use Only विभागः १ अहोरात्र चर्याविधिः ॥ १२६ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310