Book Title: Achar Dinkar Part-1
Author(s): Vardhmansuri, 
Publisher: Kesrisingh Oswal Khamgamwala Mumbai

View full book text
Previous | Next

Page 270
________________ नन ACCOCONOCRACANC00046 साधवश्चतुर्थषष्ठाष्टमभक्ताश्च मुनयः पुनरपि भिक्षाटनं विधाय भुञ्जते । भिक्षाटनभोजनविधिः पूर्ववत्, ततः सायमावश्यककर्म विधेयम् , चतुर्थे प्रहरे शेषे प्रतिलेखना प्रभातवत्, तदन्ते स्वाध्यायपाठश्च, ततो रजनीप्रथमयामे व्यतीते साधवः मुखवस्त्रिका प्रतिलिख्य "भयवं बहुपडिपुन्ना पोरसी राइ संथारए ठाह" इत्युक्वा शक्रस्तवं पठन्ति, ततः साधवो यथायोग्यसंस्तारके शेरते । शयनविधिश्चायम्-मुनिः संस्तारकं विधाय युपविष्टः परमेष्ठिमनं जपेत् अन्यमिष्टमनं वा, ततः संकोचितकरचरणो वामबाहपधानेन वामपार्श्वन शेते । करपादादिप्रसारणे संकोचने च तदङ्गप्रतिलेखनां तत्स्थानप्रतिलेखनां च कुर्यात् । तथा रजनीप्रथमयामे व्यतीते ब्राह्ममुहर्तादर्वाक जाग्रदपि साधुः गाढवरपाठालापै न्यं जागरयेत् इत्युत्तराध्ययनरहस्यम् , इत्येवं मुनयो वतिन्यश्चाहोरात्रमवहिताः कषायविनिर्मुक्ताः समरसलीनाः संयमपालनं कुर्वते ॥ इत्याचार्यश्री-18 वर्द्धमानसूरिकते आचारदिनकरे यतिधर्मोत्तरायणे अहोरात्रचर्याकीर्तनो नाम त्रिंशत्तम उदयः॥३०॥ एकत्रिंशत्तम उदयः। अथ साधूनामृतुचर्या व्याख्यानविधियुक्ता कथ्यते । सा यथा-"हेमन्तौ भवेत्साधुः प्रायो वसनवर्जितः । अल्पनिद्रस्तथाहारमल्पं भुञ्जीत कहिचित् ॥ १॥ Jan Education Interne For Private & Personal use only Kav.jainelibrary.org

Loading...

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310