Book Title: Achar Dinkar Part-1
Author(s): Vardhmansuri, 
Publisher: Kesrisingh Oswal Khamgamwala Mumbai

View full book text
Previous | Next

Page 269
________________ आचारदिनकरः विभागः१ अहोरात्रचर्याविधिः ॥१२८॥ %ACCHARACCCCCCC वस्था धेरकप्पतेओ अ । एगो असुहाउत्तो विहसइ तवसंजमं अइरा॥५॥” ततो दशवकालिकपिण्डैषणाध्ययनोक्तयत्या भक्तपानादि गृहीत्वा पुनर्वसतिमागच्छेत् । ऐर्यापथिकी प्रतिक्रम्य गमनागमनायालोचनं कर्यात । तद्यथा-"भगवन् गमणागमणं आलोएमि मग्गे आवंतेहिं जंतेहिं पुव्वउत्तरअवरदक्षिणदिसि गएहिं कायसन्नावोसिरिया हरियकाय तसकाय थावरकाय संघटिया जं खंडिअंजं विराहिअंतस्स मिच्छामि कई" इति गमनागमनाद्यालोचनं चैत्यपरिपाट्यागता यामागतैर्भिक्षागतः साधसाध्वीजनैः सदैव विधेयम । ततः गोचरचर्या प्रतिक्रमणार्थ कायोत्सर्ग कुर्यात् । तत्र नमस्कारं चिन्तयित्वा मुखेन नमस्कारभणनपूर्व “पडिकमामि गोअरचरिआ ए.” इत्यादि दण्डकं पठेत् । ततः "अहो जिणेहिं सावजा वित्ती साहण देसिआ । मुक्खसाहुणहेउस्स साहुदेहस्स धारणा" इति मौनेन पठेत् । ततो गुर्वग्रे यथागृहीतं सर्वमन्नपानमालोचयेत् । ततःक्षणं विश्रम्य पञ्च ग्रासैषणादोषान् वर्जयन् भुञ्जीत । आचार्योपाध्यायवाचनाचार्यमहत्तराः साधुसाध्वीजने भिक्षां गते अक्षपोहलिकापटेष्टदेवतापूजनमन्त्रस्मरणकर्माणि कुर्वते । ततो भुक्त्वा पात्राणि सम्यक संलिह्य प्रक्षाल्य संमायं यथायुक्त्या बध्नीयात् । ततः पुनरैर्यापथिकी प्रतिक्रम्य शक्रस्तवपाठं कुर्यात्, ततश्च क्षणं विश्रम्य गुरुसाधुवैयावृत्यं बालसाध्वध्यापनमुपकरणसमारचनं पात्रादिलेपकरणं लिखनं पठनं च कुर्वन्ति मुनयः । ततश्चतुर्थयामे लग्ने मुनयः प्रतिलेखनां कुर्वन्ति स्वाध्यायं च, तद्विधिस्तु सर्वोप्यावश्यकोदये कथयिष्यते । ततः षट्पदीवस्त्राणि षट्पदीजीवनाथ मुहूर्त जवासु बध्नन्ति, ततो लघु Jain Education Interna For Private & Personal use only P w.jainelibrary.org

Loading...

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310