SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ आचारदिनकरः विभागः१ अहोरात्रचर्याविधिः ॥१२८॥ %ACCHARACCCCCCC वस्था धेरकप्पतेओ अ । एगो असुहाउत्तो विहसइ तवसंजमं अइरा॥५॥” ततो दशवकालिकपिण्डैषणाध्ययनोक्तयत्या भक्तपानादि गृहीत्वा पुनर्वसतिमागच्छेत् । ऐर्यापथिकी प्रतिक्रम्य गमनागमनायालोचनं कर्यात । तद्यथा-"भगवन् गमणागमणं आलोएमि मग्गे आवंतेहिं जंतेहिं पुव्वउत्तरअवरदक्षिणदिसि गएहिं कायसन्नावोसिरिया हरियकाय तसकाय थावरकाय संघटिया जं खंडिअंजं विराहिअंतस्स मिच्छामि कई" इति गमनागमनाद्यालोचनं चैत्यपरिपाट्यागता यामागतैर्भिक्षागतः साधसाध्वीजनैः सदैव विधेयम । ततः गोचरचर्या प्रतिक्रमणार्थ कायोत्सर्ग कुर्यात् । तत्र नमस्कारं चिन्तयित्वा मुखेन नमस्कारभणनपूर्व “पडिकमामि गोअरचरिआ ए.” इत्यादि दण्डकं पठेत् । ततः "अहो जिणेहिं सावजा वित्ती साहण देसिआ । मुक्खसाहुणहेउस्स साहुदेहस्स धारणा" इति मौनेन पठेत् । ततो गुर्वग्रे यथागृहीतं सर्वमन्नपानमालोचयेत् । ततःक्षणं विश्रम्य पञ्च ग्रासैषणादोषान् वर्जयन् भुञ्जीत । आचार्योपाध्यायवाचनाचार्यमहत्तराः साधुसाध्वीजने भिक्षां गते अक्षपोहलिकापटेष्टदेवतापूजनमन्त्रस्मरणकर्माणि कुर्वते । ततो भुक्त्वा पात्राणि सम्यक संलिह्य प्रक्षाल्य संमायं यथायुक्त्या बध्नीयात् । ततः पुनरैर्यापथिकी प्रतिक्रम्य शक्रस्तवपाठं कुर्यात्, ततश्च क्षणं विश्रम्य गुरुसाधुवैयावृत्यं बालसाध्वध्यापनमुपकरणसमारचनं पात्रादिलेपकरणं लिखनं पठनं च कुर्वन्ति मुनयः । ततश्चतुर्थयामे लग्ने मुनयः प्रतिलेखनां कुर्वन्ति स्वाध्यायं च, तद्विधिस्तु सर्वोप्यावश्यकोदये कथयिष्यते । ततः षट्पदीवस्त्राणि षट्पदीजीवनाथ मुहूर्त जवासु बध्नन्ति, ततो लघु Jain Education Interna For Private & Personal use only P w.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy