________________
L-14+++44-
कथान्ते क्रमणान्ते च चैत्यमध्यप्रवेशने ॥१॥ स्थिरवस्त्रप्रयोगे च वन्दनावश्यकादिषु । शकस्तवस्य पाठे च भोजनाद्यन्त कर्मणि ॥२॥ अवग्रहग्रहणे च प्रत्याख्यानेष्वधीतिषु । षड्जीवकायसंस्पर्श संघहादिपरिग्रहे ॥३॥ कालग्रहणे च स्वाध्याये जलपाने क्रियाविधौ । सर्वत्र साधुसाध्वीनां सोपथिकी मता ॥४॥ साधुसाध्वीभिः सदैवैर्यापथिकीप्रतिक्रमणशीलैर्भाव्यम्, तेषां हि सर्वविरतिसामायिकमाजन्म प्रतिपन्नं नैयर्यापथिकी विना शुद्धिमेति, ततः पुनः शक्रस्तवं पठित्वा पारणमुखवस्त्रिका प्रतिलेखयेत्, तदन्ते इति कथयेत् | "पारावेमि भत्तपाणीयं अमुगपञ्चक्खाणागारेण पोरसी चउविहारेण" गुरुः कथयति “जाकावि वेलातीए पारावेह" ततो विधिना त्रिविधपात्राणि प्रतिलिख्य, पिण्डनियुक्तिशास्त्रोक्तविधिना भक्तपानगवेषणां कुर्यात्, ततो द्विचत्वारिंशदोषविशुद्धं भक्तपानं गृह्णीयात् । साधवः साध्व्यश्च हस्तशतादनन्तरं व्यायामार्थ भिक्षार्थ चान्यकार्यार्थ वानकाकितया गच्छन्ति । साधुसाध्वीनां विचरं सर्वत्रैव । यदुक्तमागमे-“कतो सुत्तत्थागम परिपुच्छणचो अणा य इक्कस्स । विणओ वेयावचं आराहणया य मरणंते ॥१॥ पिल्लेज्जेसण| मिक्को पइन्नपमयाजणाओ निचभयं । काउमणोवि अकजं न तरह काऊण बहुमज्झे ॥२॥ उच्चारपासवण. वंतपित्तमुच्छाविमोहिओ इक्को । सद्दविभाणविहत्थो निक्खिवह व कुणइ उड्डाहं ॥३॥ एगदिवसेण बहुला सुहाय असुहाय जीवपरिणामा। एगो असुहपरिणओ चइज आलंबणं लद्धं ॥ ४॥ सव्वजिणपडिकुटुं अण
१ बहुआ इति पाठान्तरम् ।
440
Jan Education Interna
For Private & Personal Use Only
F
w.jainelibrary.org
'