Book Title: Achar Dinkar Part-1
Author(s): Vardhmansuri,
Publisher: Kesrisingh Oswal Khamgamwala Mumbai
View full book text
________________
L-14+++44-
कथान्ते क्रमणान्ते च चैत्यमध्यप्रवेशने ॥१॥ स्थिरवस्त्रप्रयोगे च वन्दनावश्यकादिषु । शकस्तवस्य पाठे च भोजनाद्यन्त कर्मणि ॥२॥ अवग्रहग्रहणे च प्रत्याख्यानेष्वधीतिषु । षड्जीवकायसंस्पर्श संघहादिपरिग्रहे ॥३॥ कालग्रहणे च स्वाध्याये जलपाने क्रियाविधौ । सर्वत्र साधुसाध्वीनां सोपथिकी मता ॥४॥ साधुसाध्वीभिः सदैवैर्यापथिकीप्रतिक्रमणशीलैर्भाव्यम्, तेषां हि सर्वविरतिसामायिकमाजन्म प्रतिपन्नं नैयर्यापथिकी विना शुद्धिमेति, ततः पुनः शक्रस्तवं पठित्वा पारणमुखवस्त्रिका प्रतिलेखयेत्, तदन्ते इति कथयेत् | "पारावेमि भत्तपाणीयं अमुगपञ्चक्खाणागारेण पोरसी चउविहारेण" गुरुः कथयति “जाकावि वेलातीए पारावेह" ततो विधिना त्रिविधपात्राणि प्रतिलिख्य, पिण्डनियुक्तिशास्त्रोक्तविधिना भक्तपानगवेषणां कुर्यात्, ततो द्विचत्वारिंशदोषविशुद्धं भक्तपानं गृह्णीयात् । साधवः साध्व्यश्च हस्तशतादनन्तरं व्यायामार्थ भिक्षार्थ चान्यकार्यार्थ वानकाकितया गच्छन्ति । साधुसाध्वीनां विचरं सर्वत्रैव । यदुक्तमागमे-“कतो सुत्तत्थागम परिपुच्छणचो अणा य इक्कस्स । विणओ वेयावचं आराहणया य मरणंते ॥१॥ पिल्लेज्जेसण| मिक्को पइन्नपमयाजणाओ निचभयं । काउमणोवि अकजं न तरह काऊण बहुमज्झे ॥२॥ उच्चारपासवण. वंतपित्तमुच्छाविमोहिओ इक्को । सद्दविभाणविहत्थो निक्खिवह व कुणइ उड्डाहं ॥३॥ एगदिवसेण बहुला सुहाय असुहाय जीवपरिणामा। एगो असुहपरिणओ चइज आलंबणं लद्धं ॥ ४॥ सव्वजिणपडिकुटुं अण
१ बहुआ इति पाठान्तरम् ।
440
Jan Education Interna
For Private & Personal Use Only
F
w.jainelibrary.org
'

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310