Book Title: Achar Dinkar Part-1
Author(s): Vardhmansuri, 
Publisher: Kesrisingh Oswal Khamgamwala Mumbai

View full book text
Previous | Next

Page 267
________________ आचार प्रवचनाद्विज्ञेयम् । अथ साधुः साध्वी च रजनीपश्चिमयामे परमेष्ठिमन्त्रं पठन् संस्तारकादुत्तिष्ठेत् , ततो दण्ड-16 विभागः१ दिनकरः पोंछनेन प्रतिलिख्य पादपदानि परिमार्जयन् प्रश्रवणमात्रकं यावद्गच्छेत् । ततः प्रश्रवणमात्रकं दण्डपोंछनेन| अहोरात्र प्रतिलिख्य शनैर्मूत्रमुत्सृजेत्, ततश्च तयैव युक्त्या वसतेबहिर्गत्वा सायं प्रमार्जितस्थंडिले परिष्ठापयेत्,चर्याविधिः ॥१२७॥ ततश्च तथैव संस्तारकपार्श्वमागच्छेत्, प्रतिलिख्य संस्तारकं संवृणुयात् । ततश्च काष्ठासनं पादपोंछनं वा सायं प्रतिलेखितं निवेश्य तदुपरीर्यापथिकी प्रतिक्रामेत, शक्रस्तवं च पठेत् दाखलरात्रिप्रायश्चित्तकायोत्सर्ग च कुर्यात् । तत "इच्छामि पडिकमिउं पगाम सिजाए. यावद्यो मे राईओ अइयारो कओ तस्स मिच्छामि दुक्कडं" इति पर्यन्तं कायोत्सर्गपारणचतुर्विशतिस्तवपाठानन्तरं पठेत, ततः स्वाध्यायपाठेन नमस्कारजापेन शनैः खरेण परेषां विद्याभ्यासं कारयन् निशामतिवाहयेत्, ततश्च घटिकाशेषायां रात्रौ रात्रिप्रतिक्रमणं कुर्यात् । प्रतिक्रमणकायोत्सर्गप्रत्याख्यानादिविधिरावश्यकोदयादवसेयः । ततः अरुणोदये श्रीमदिन्द्रभूतिगणधरस्तुतिपाठपूर्व प्रतिलेखनामङ्गप्रतिलेखनामुपधिप्रतिलेखनां वसतिप्रतिलेखनां च कुर्यात्, ततः खाध्यायं च कुर्यात् , ततो धर्मव्याख्यानं शिष्यपाठनं साध्वीपाठनं स्वयं पठनं श्राद्धश्राद्धीपाठनं धर्मशास्त्रलिखनं च कुर्यात् । ततः पादोने प्रहरे जाते पौरषीप्रतिलेखनां कर्यात. ततश्च तृप्तिकरणं गृहीत्वा प्राशुकजल A .. मादाय जिनायतनेषु चतुर्भिः स्तुतिभिश्चैत्यवन्दनं कुर्यात, ततश्च बहि मौ मलमूत्रोत्सर्ग विधाय पुनर्वसति ॥१२७, मागच्छेत् , तत्र पुनरर्यापथिकी प्रतिक्रामेत् । तथा यत उक्तम्-"सर्वत्र गमनस्यान्ते त्यागे च मलमूत्रयोः । Jan Education Interna For Private & Personal use only r w.jainelibrary.org

Loading...

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310