Book Title: Achar Dinkar Part-1
Author(s): Vardhmansuri, 
Publisher: Kesrisingh Oswal Khamgamwala Mumbai

View full book text
Previous | Next

Page 271
________________ आचार- न तैलाभ्यञ्जनं कुर्यान्न वा कुन्तलधारणम् । न तुलं न निकामं च शयनं नाग्निसेवनम् ॥२॥ नोष्णतीक्ष्णा- Iविभागः१ दिनकरः म्लमधुरभोजनेच्छा रसोद्गमात् । न चान्यकायसंस्पर्श न पादत्राणमेव च ॥३॥ न शीतजलपानं च कुर्यान्नो ऋतुचर्या शान्तभोजनम् । रम्यनिर्वातगेहेषु न रतिं पशुवत्सु च ॥४॥ नारीषण्ढादिभिः संगं न कुर्वीत कदाचन। विधिः ॥१२९॥ नोष्णोदकादिभिः स्लानं न दीपोद्योतमर्शनम् ॥५॥ नाच्छादिते च शयनं नोर्णावस्त्रं विना भ्रमः । मूत्रनिष्ठीवनादीनां न च स्थापनमञ्जसा ॥६॥ पात्रे मात्रे च शुचये देहे भूमौ नखान्तरे । न स्थापयेजलावेशं कदाचन मनागपि ॥ ७॥ देहसंयमरक्षार्थ संग्रहं कम्बलादिना । कुर्वीत वस्त्रसंयुक्तं वस्त्रहीनं न कम्बलम् ॥८॥ मार्गाद्याषाढपर्यन्तं मासे मासे महर्षयः । विहारं कुर्वते तेषां स्थितिरेकत्र नोचिता ॥९॥ लेहद्वेषावसौभाग्यं धनस्थानपरिग्रहः । सुखासिका च साधूनां दोषा एकत्र संस्थितेः ॥१०॥ मासान्ते ऋतुपर्यन्ते ऋतुद्वित्रिषु चायने । वर्षान्ते वा मुनीन्द्राणां विहार उचितो ध्रुवम् ॥११॥ यत उक्तमागमे-सवत्सरं वावि परं पमाणं बीअं च वासं न तहिं पसज्जा । सुत्तस्स मग्गेण चरिज भिक्खू सुत्तस्स अत्यो जह आणवेइ F॥१२॥ विमृश्येति विहारेषु नालसाः स्युर्महर्षयः । अतोऽभिधीयते कश्चिद्विहारविधिरुत्तमः ॥१३॥ यथा । |विहारस्य कालो यथा-वर्षाशरदर्जिताश्च चत्वार ऋतवोऽद्भुताः । अमेघता सुभिक्षं च पथामपि मनोज्ञता ॥१२९॥ 81॥ १४ ॥ अविडरो नृपादीनां परचक्रावभावता । विहार ईदृशः कालो युज्यते यतिनां परम् ॥ १५॥ विहाहारयोग्या मुनयो यथा-नीरुजः करजङ्घाश्च गतिशक्तिगुणान्विताः । सर्वदेशस्थितिज्ञाश्च सर्वभाषाविचक्षणाः AISAXXXAURAKAL Jan Education Interna For Private & Personal use only jainelibrary.org

Loading...

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310