Book Title: Achar Dinkar Part-1
Author(s): Vardhmansuri, 
Publisher: Kesrisingh Oswal Khamgamwala Mumbai

View full book text
Previous | Next

Page 261
________________ २-%-% आचार- 1वति इति विशुद्धजिनकल्पिनामुपकरणविकल्पद्वयं, कल्पत्रयेण प्रावरणधारणं जिनकल्पिनां न खलु जिन-विभागः१ दिनकरः कल्पविशुद्धिं करोति । जिनकल्पतुलना तु पञ्चविधा । तवेण इति-तपसा १ सूत्रेण २ सत्त्वेन ३ एकत्वेन ४ अहोरात्र बलेन च ५ तत्र जिनकल्पे तपः षण्मासं पानान्ने विनापि नेन्द्रियग्लानिहेतु १ सूत्रं च द्वादशाङ्गीपाठः ससूत्रः चर्याविधिः ॥१२४॥ सार्थः सग्रन्थः साङ्गः सभेदः सोपाङ्गः सनियुक्तिः ससंग्रहः सव्याकरणः सनिरुक्तः सपरमार्थः सहेतुः सहष्टान्तः २ सत्त्वं च वज्रपातेप्यप्रकम्पता, शक्रस्योत्तरवैक्रिये सर्वर्द्धित्ववरेप्यलोभता, रम्भाद्यप्सरोदर्शनेप्य कामता, षण्मासोपवासेपि नानारसलाभेप्यनभिलाषः ३ एकत्वं च सर्वशऋचत्र्य चकिबले दृष्टेपि नान्यादापेक्षा, नचापि दुष्टदेवतश्वापदरोगाभिभवेपि परावलोकरक्षणशुश्रूषाभिलाषः, न चापि जिनकल्पिन आत्म सदृशस्यापि वपार्वे संवासः किं पुनः परेषाम् ४ बलं च मत्तगजसिंहादिव्यालानां चक्रवर्तिकटकस्यापि न मार्गदानम् ५ इति पञ्चविधा जिनकल्पग्रहणे तुलना इति जिनकल्पिनामुपकरणचर्यायुक्तिः ॥ अथ स्थविरकल्पिनामुपकरणानि द्वादश तान्येव पूर्वोक्तानि यथा । पत्तं इति- पात्रं १ पात्रबन्धः २ पात्रस्थापनं ३ पात्रकेशरी ४ पटलाः ५ रजस्त्राणं ६ गुच्छकः ७ इति सप्तविधः पात्रनियोगः कल्पत्रयं द्विपटी कम्बलीरूपं १० रजोहरणं ११ मुखवस्त्रिका १२ इति द्वादशधा स एव मात्रकोत्तरपट्टाभ्यां १४ स्थविरकल्पिनां चतुर्दशधो६पकरणमित्युपकरणसंख्या ॥अथोपकरणानां प्रमाणम् । पात्रस्य मध्यमस्य स्वभावेन वितस्तित्रयमङ्गुलचतुष्कं परिधिः प्रमाणमुत्सेधप्रमाणं च, ततश्चेतो हीनं जघन्यमितोधिकमुत्कृष्टम् इति काष्ठपात्रप्रमाणम्, तथा च CROCOCC064 १२४॥ Jain Education Internet For Private & Personal use only W w.jainelibrary.org

Loading...

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310