Book Title: Achar Dinkar Part-1
Author(s): Vardhmansuri, 
Publisher: Kesrisingh Oswal Khamgamwala Mumbai

View full book text
Previous | Next

Page 259
________________ आचारदिनकरः विभागः१ अहोरात्रचर्याविधिः ॥१२३॥ XOCAUSAMACANCY |च छायंतो। संघाडीओ चउरो तत्थ दुहत्था उवसयम्मि ॥४९॥ दुन्निति हत्थायामा सिक्खट्ठा एग एग उच्चारो। ओसरणे चउहत्था निसन्न पच्छायणा मसिणा ॥५०॥ खंधगरणी उ चउहत्थवित्थडा वायविहय रक्खट्ठा । खुजा करणीओ कीरइ सूववईणं कुडहहेउ ॥५१॥” पत्तं इत्यादि, पात्रं भाजनं पानान्नग्रहणस्थापनप्राशनयोग्यं, तच्च त्रिविधं, काष्ठालावुमृण्मयं नतु वर्णरूप्यमणिताम्रकांस्यलोहदन्तचर्ममयम् । यत उक्तमागमे-"कंसेसु कंसपाएसु कुंडमोएसु वा पुणो । मुंजतो असणपाणाइ आयारा परिभस्सइ ॥१॥ सीओदगसमारंभे मत्तधोयणछडणे । जाइं छन्नंति भूआई दिट्ठो तत्थ असंयमो॥२॥ पच्छाकम्मं पुरेकम्म सिआ तत्थ न कप्पई । एअमट्ठन भुंजंति निग्गंथा गिहिभायणे ॥३॥" अलावुपात्रकथने नालिकेरपात्रमप्यन्तर्भवति १ पात्रबन्धः बन्धनझोलिका २ पात्रस्थापनं यस्यां झोलिकायां पात्राणि संस्थाप्य मुनयो भिक्षाटनं कुर्वन्ति तत् पात्रस्थापनं ३ पात्रकेशरी लघुरजोहरणी पात्रप्रतिलेखनार्थ युज्यते ४ पटलाः वस्त्रमयानि पात्राच्छादनार्थ भुजोपरि क्षेप्यवस्त्राणि ५ रजस्त्राणं पात्रवेष्टनकं ६ गुच्छकः पात्रबन्धस्य अधउपरि ऊर्णामयः छादनरूपः प्रतिष्ठानमिति कथ्यते । तच्च अधः पृथिव्यम्वुवनस्पतिसंघनिवारणाय, उपरि चातपनिवारणाय धार्यते ७ पात्रनियोगः गुच्छकबन्धनार्थ तृप्तिकरणबन्धनार्थ च दोरकोपकरणादि सर्वमेतत्पूर्वो| जिणकप्पियाण संखाओ क्वित्थाएगवसहीएत्ति जिणकप्पियायसाहू । उक्कोसेणंनुएगवसहीए सत्त य हवंतिकहमबि अहियाकइयाबिनोटुंति ॥ ५२ ॥ ग्रंथान्तरे इयं गाथा दश्यते । Jan Education inte For Private & Personal use only W ww.jainelibrary.org

Loading...

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310