________________
२
आचार
भवति । तदर्थमुपकरणानां संख्याः प्रमाणयुक्तयः कथ्यन्ते । ततो जिनकल्पिनां स्थविरकल्पिनां व्रतिनीनां विभागः १ दिनकरः चोपकरणानि । तत्र च तेषां तासां च पुस्तकमषीभाजनलेखनीपट्टिकापुस्तकबन्धपिच्छप्रमार्जनीप्रभृति ज्ञानो-|| अहोरात्र
पकरणं भूयस्तरमपि यतेनिष्परिग्रहव्रतं नोपहन्ति । तथा च कृपणीसूचीकर्तरीशिलापाषाणहलकदोरककङ्क-चर्याविधिः ॥१२१॥
तवर्तनककाष्ठपात्रीकाष्ठपट्टचतुष्किकादेवसरोपकारिप्रभृति वस्तु पुस्तकादिज्ञानोपकरणसाधनं साधूपकरणसमारचनकरं वसतिनिर्वाहहेतु च न परिग्रहव्रतस्य साधोतभङ्गाय, उपकरणं तु साधुशरीरप्रतिबद्धं संयमनिर्वाहकरमुच्यते । तजिनकल्पिकानामुपकरणं द्वादशधा । यथा-"पत्तं १ पत्ताबंधो २ पायट्ठवणं ३ च पाय
केसरिआ ४ । पडलाइं ५ रयत्ताणं ६ च गुच्छगो ७ पायनिजोगो ८॥१॥तिन्नेव ९ य पच्छागा १० रयनाहरणं ११ चेव होइ मुहपत्ती १२ । एसो दुवालसविहो उवही जिणकप्पियाणं तु ॥२॥ जिणकप्पिया वि|
दुविहा पाणी पाया पडिग्गहधरा य । पाउरणमपाउरणा इक्किका ते भवे विहा ॥३॥ दुग २ तिग ३ चउक ४ पणगं ५ नव ९ दस १० इक्कारसेव ११ बारसगं १२। एए अट्ट विकप्पा जिणकप्पे हुंति उवहिस्स ॥४॥
पुत्तीरयहरणेहिं दुविहो २ तिविहो अ इक्ककप्पजओ३। चउहा कप्पद्गेण ४ कप्पतिगणं तु पंचविहो ५॥५॥ हादविहो तिविहो चउहा पंचविहोवि सपाय निजोगो। जायइ नवहादसहा १० इक्कारसहा ११ दुवालसहा
१२॥ ६॥ अहवा दुगं च नवगं उवगरणे हंति दन्नि ओ विगप्पा । पाउरणवजियाणं विसुद्धजिणकप्पियाणं हैतु ॥ ७॥ तवेण १ सुत्तेण २ सत्तेण ३ एकत्तेण ४ बलेण व ५। तुलणा पंचहा वुत्ता जिणकप्पे पडिवज्जिए
-CACARCIRCRAKASGAALOCAL
पा
॥१२१॥
For Private & Personal Use Only
A
w
Jain Education Interneta
.jainelibrary.org