SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ आचार काल०१ श्रुतस्कन्धानुज्ञा मुबंक्षका०१ नन्दी १।१२। इति दशाश्रुतस्कन्धतपो दिनद्वादशकेन पूर्यते नन्दी विभागः१ दिनकरः||१ कालिका आगाढयोगाः ॥ यन्त्रकन्यासः ॥ कल्पव्यवहारदशानां श्रुतस्कन्ध एक एव । कल्पे दिनत्रयं योगोद्वह व्यवहारे दिनपञ्चकं दशाश्रुतस्कन्धे दिनद्वादशकं सर्व दिनविंशतिः नन्दीद्वयम् ॥ इह केचित् कल्पव्यवहार- नविधिः ॥ ९९॥ योरेकं श्रुतस्कन्धं वदन्ति । दशानामपरं पञ्चकल्पवचोपीदं केचियवहारदशाश्रुतस्कन्धयोरेकं श्रुतस्कन्धं वदन्ति । अथ ज्ञाताधर्मकथाङ्गे द्वौ श्रुतस्कन्धौ तत्पूर्व ज्ञाताश्रुतस्कन्धः । प्रथमदिने आचाम्लं १ नन्दी १ काल० १ अङ्गस्योद्देशः श्रुतस्कन्धस्योद्देशः प्रथमाध्ययनस्योद्देशसमुद्देशानुज्ञा० मुखव०५ वन्द० ५क्षमा०५ कायो ५।१। द्वितीयदिने निर्विकृतिकं काल० १ द्वितीयाध्ययनस्यो० ३ मुवंक्षका० ३।२। तृतीयदिने आ० काल०१ तृतीयाध्ययनस्यो० ३ मुवंक्षका०३।३। एवं चतुर्थदिने नि० काल० १ चतुर्थाध्ययनस्यो० ३ मुवंक्षका ३।४। एवमेकान्तराचाम्लनिर्विकृतिकैः कालग्रहणैः मु०३ वन्द० ३क्ष.३ का ३ प्रथमाध्ययनाना मेकोनविंशतिपर्यन्तानामुद्देशसमुद्देशानुज्ञाभिः पूरणम् । विंशतितमदिने नन्दी आ० काल. १ श्रुतस्कन्ध-18 दासमुद्देशः श्रुतस्कन्धानुज्ञा मुवंक्षका० २।२० । इति ज्ञाताप्रथमश्रुतस्कन्धे दिनविंशतिः । नन्दी २ कालिका अनागाढयोगाः॥ यन्त्रकन्यासः ॥ अथ द्वितीयो धर्मकथाश्रुतस्कन्धः तत्र दश वर्गाः तेषु क्रमेण दश दश ॥ ९९॥ हाचतुःपञ्चाशचतुःपञ्चाशत् द्वात्रिंशत् द्वात्रिंशत् चतुश्चतुः अष्ट अष्टाध्ययनानि । तेषामध्ययनानां आदिमा-1x १ दशमं यत्रं द्रष्टव्यम् । २ वचोप्येवं इत्यपि। ३ एकादर्श यन्त्रं द्रष्टव्यम् । ४ चत्वारि चत्वारि इ. ॐॐॐॐॐॐॐॐ Jan Education Inter For Private & Personal Use Only Plww.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy