SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ Jain Education Intern १ क्ष० १ का० ९ नन्दी १ । १८ । इति स्थानाने अष्टादश दिनानि नन्दी ३ ॥ यत्रकेन्यासः ॥ कालिका अनागादयोगाः ॥ समवायाङ्गे प्रथमदिने आ० नन्दी १ काल० १ समवायाङ्गस्य उद्देशः मुवंक्षकाः १ । १ । द्वितीयदिने आ० काल० १ समवायाङ्गस्य समुद्देशः सुवंक्षका० १।२ । तृतीयेदिने आ० काल० १ समवायाङ्गस्य अनुज्ञा नन्दी मुवंक्षका० १ । ३ । इति समवायाने दि० ३ नन्दी २ कालिका आगाढयोगाः ॥ यन्त्रकन्यासः ॥ अथ निशीथयोगाः ॥ तत्र प्रथमदिने आ० काल० १ तत एकमेवाध्ययनं तस्योद्देशः प्रथमद्वितीययोरुद्देशयोरु० ३ । मुवंक्षका० ७ । १ । द्वितीयदिने नि० काल० १ तृतीयचतुर्थयोरुद्देशयोरु० ३ । मुवंक्षका० ६ । २ । तृतीयदिने आ० काल० १ पञ्चमषष्ठयोरुद्देशयोरु० ३ । मुवंक्षका० ६ । ३ । चतुर्थदिने नि० काल० १ सप्तमाष्टमयोरुद्देशयोरु० ३ । मुवंक्षका० ६ । ४ । पञ्चमदिने आ० काल० १ नवमदशमयोरुद्देशयोरु० ३ मुवंक्षका० ६ । ५ । षष्ठदिने नि० काल० १ एकादशद्वादशयोरुद्देशयोरु० ३ मुवंक्षका० ६ । ६ । सप्तमदिने आ० काल० १ त्रयोदश चतुर्दशयोरुद्देशयोरु० ३ सुवंक्षका० ६ । ७ । अष्टमदिने नि० काल० १ पञ्चदशषोडशयोरुद्देशयोरु० ३ मुवंक्षका० ८ । नवमदिने आ० काल० १ सप्तदशाष्टादशयोरुद्देशयोरु० ३ । ९ । मुर्वक्षका० ६ । ९ । दशमदिने नि० काल० १ एकोनविंशतिर्विंशतितमयोरुद्देशयोरु० ३ निशीथस्य समुद्देशानुज्ञे सुवं|क्षका० ८ । १० । एकादशदिने आ० काल० १ श्रुतस्कन्धस्य समुद्देशः मुवंक्षका० १ । ११ । द्वादशदिने आ० १ अष्टमं यत्रं द्रष्टव्यम् । २ नवमं यत्रं दृष्टव्यम् । For Private & Personal Use Only wwww.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy