SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ आचार दिनकर : ॥ ९८ ॥ Jain Education Inter यदिने आ० काल० १ द्वितीयाध्ययनस्य तृतीयचतुर्थयोरुद्देशयोरु० मुवंक्षका० ६ । ३ । चतुर्थदिने नि० काल० १ तृतीयाध्ययनस्यो० ३ तृतीयाध्ययनस्य प्रथमद्वितीययोरुद्देशयोरु० मुवंक्षका० ९।४ । पञ्चमदिने आ० काल० १ तृतीयाध्ययनस्य तृतीयचतुर्थयोरुद्देशयोरु० मुवंक्षका० ६ । ५ । षष्ठदिने नि० काल० १ चतुर्थाध्ययिनस्य प्रथमद्वितीययोरुद्देशयोरु० ३ सुवंक्षका० ९ । ६ । सप्तमदिने आ० काल० १ चतुर्थाध्ययनस्य तृतीयचतुर्थयोरुद्देशयोरु० ३ मुवंक्षका० ६ । ७ । अष्टमदिने नि० काल० १ पञ्चमाध्ययनस्योद्देश समुद्देशौ पञ्चमाध्ययनस्य प्रथमद्वितीययोरुद्देशयोरु० ३ मुवंक्षका० ८ । ८ । नवमदिने आ० काल० १ पञ्चमाध्ययनस्य तृतीयस्योद्देशस्यो० ३ तृतीयाध्ययनस्यानुज्ञा च सुवंक्षका० ४ । ९ । दशमदिने नि० काल० १ षष्ठाध्ययनस्यो० ३ मुक्षका० ४ । ९ । दशमदिने नि० काल० १ षष्ठाध्ययनस्यो० ३ मुवंक्षका० ३ । १० । एकादशदिने आ० काल० १ सप्तमाध्ययनस्यो० ३ मुवंक्षका० ३ । ११ । द्वादशदिने नि० काल० १ अष्टमाध्ययनस्यो० ३ मुवंका० ३ | १२ | त्रयोदशदिने आ० काल० १ नवमाध्ययनस्यो० ३ मुवंक्षका० ३ । १३ । चतुर्दशदिने नि० काल० १ दशमाध्ययनस्यो० ३ मुवंक्षका० ३ । १४ । पञ्चदशदिने आ० काल० १ श्रुतस्कन्धस्य समुद्देशः मुवंक्षका० ११ । १५ । षोडशदिने आ० काल० १ श्रुतस्कन्धस्यानुज्ञा मुवंक्षका० १ नन्दी १ । १६ । सप्तदशदिने आ० काल० १ स्थानाङ्गसमुद्देशः मुर्वक्षका० १ । १७ । अष्टादशदिने आ० काल० १ स्थानाङ्गानुज्ञा मु० For Private & Personal Use Only विभागः १ योगोद्वह नविधिः 1196 11 www.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy