SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ Jain Education Internat १२ क्ष० २ का० २ नन्दी २० ॥ इति सूत्रकृतप्रथमश्रुतस्कन्धे विंशतिदिनानि ॥ प्रथमयत्र कन्यासः ॥ अथ सूत्रकृतद्वितीयश्रुतस्कन्धः ॥ प्रथमदिने आ० काल० १ नन्दीद्वितीयश्रुतस्कन्धस्य उद्देशः प्रथमस्य पुण्डरीकाख्याध्ययनस्योद्दे० ३ मुवंक्षका० ४। १ । द्वितीयदिने नि० काल० १ द्वितीयस्य क्रियास्थानाध्ययनस्योद्दे० ३ मुवंक्षका० ३ । २ । तृतीयदिने आ० काल० १ तृतीयस्याहार परिज्ञाध्ययनस्योद्दे० ३ मुवंक्षका० ३ । ३ । चतुर्थदिने नि० काल० १ चतुर्थस्य प्रत्याख्यानक्रियाध्ययनस्योद्दे० ३ मुवंक्षका० ३ | ४ | पञ्चमदिने आ० काल० १ पञ्चमस्य अनगाराध्ययनस्योद्दे० ३ मुवंक्षका० ३ । ५ । पष्ठदिने नि० काल० १ षष्ठस्य आर्द्राख्याध्ययनस्योद्दे० ३ मुर्वक्षका० ३ । ६ । सप्तमदिने आ० काल० १ सप्तमस्य नालिन्दाख्यस्याध्ययनस्योद्दे० ३ मुवंक्षका० ३।७ । अष्टमदिने आ० काल० १ श्रुतस्कन्धस्य समुद्देशानुज्ञा मुवंक्षका० २ नन्दी ८ । नवमदिने आ० काल० १ सूत्रकृताङ्गसमुद्देशः मुवंक्षका० १ । दशमदिने आ० काल० १ सूत्रकृताङ्गानुज्ञा नन्दी मु० १ वन्द० १ ० १ का० १ । १० । इति सूत्रकृतद्वितीयश्रुतस्कन्धयोगेषु दि० १० उभयमीलने दि० ३० नन्दी ५ काल० ३० कालिका अनागाढयोगाः ॥ द्वितीययन्त्रकन्यासः ॥ स्थानाङ्गश्रुतस्कन्धे प्रथमदिने आ० काल० १ नन्दी स्थानाङ्गस्य उद्देशः श्रुतस्कन्धस्योद्देशः प्रथमाध्ययनस्यो० ३ मुवंक्षका० ५ । १ । द्वितीयदिने नि० काल० १ द्वितीयाध्ययनस्योद्दे० ३ द्वितीयाध्ययनस्य प्रथमद्वितीययोरुद्देशयोरु० ३ मुवंक्षका० ९ । २ । तृती 9 यत्रं द्रष्टव्यम् । २ सप्तमं यत्रं द्रष्टव्यम् । For Private & Personal Use Only Wwwww.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy