________________
आचारदिनकरः
॥ ९७ ॥
Jain Education Intern
तृतीयस्योपसर्गपरिज्ञाख्यस्याध्ययनस्यो० ३ तृतीयाध्ययनस्य प्रथमद्वितीययोरुद्देशयोरु० ३ मुवंक्षका० ९।५। षष्ठदिने नि० काल० १ तृतीयाध्ययनस्य तृतीयचतुर्थयोरुद्देशयोरु० ३ मुवंक्षका० ६ । ६ । सप्तमदिने आ० काल० १ चतुर्थस्य स्त्रीपरिज्ञाख्यस्याध्ययनस्यो० ३ चतुर्थाध्ययनस्य प्रथमद्वितीययोरुद्देशयोरु० ३ मुवंक्षका० ९। ७ । अष्टमदिने नि० काल० १ पञ्चमस्य निरयविवृत्त्याख्यस्याध्ययनस्यो० ३ पञ्चमाध्ययनस्य प्रथमद्वितीययोरुद्देशयोरु० ३ मुवंक्षका० ९ । ८ । नवमदिने आ० काल० १ षष्ठाध्ययनस्य महावीरस्तवाख्यस्याध्ययन| स्यो० ३ मुवंक्षका० ३ । ९ । दशमदिने नि० काल० १ कुशीलाख्यस्य सप्तमाध्ययनस्यो० ३ मुवंक्षका० ३|१| एकादशदिने आ० का० १ अष्टमस्य परिभाषाख्यस्याध्ययनस्यो० ३ मुवंक्षका० ३ । ११ । द्वादशदिने नि० काल० ९ नवमस्य वीर्यसमाधिनाम्नोध्ययनस्यो० ३ मुर्वक्षका० ३ । १२ । त्रयोदशदिने आ० काल० १ दशमस्य धर्मसमाध्ययनस्यो० ३ मुवंक्षका० ३ | १३ | चतुर्दशदिने नि० काल० १ एकादशस्य मार्गसमवसरण्याख्यस्याध्ययनस्यो० ३ मुवंक्षका० ३ । १४ । पञ्चदशदिने आ० काल० १ द्वादशस्य यथातथाध्ययनस्यो० ३ मुवंक्षका० ३ । १५ । षोडशदिने नि० काल० १ त्रयोदशस्य ग्रन्थाध्ययनस्यो० ३ मुवंक्षका० ३ । १६ । सप्तदशदिने आ० काल० १ चतुर्दशस्य यदतीताख्यस्याध्ययनस्यो० ३ सुवंक्षका० ३ । १७ । अष्टादशदिने नि० काल० १ पञ्चदशस्य गाथाख्याध्ययनस्यो० ३ मुर्वक्षका० ३ । १८ । एकोनविंशतितमदिने आ० काल० १ षोडशाध्ययनस्यो० ३ मुवंक्षका० ३ । १९ । विंशतितमदिने आ० काल० १ श्रुतस्कन्धानुज्ञा: मु० ३ वन्द०
For Private & Personal Use Only
विभागः १ योगोद्वहनविधिः
॥ ९७ ॥
www.jainelibrary.org