SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ 9AKA5%252515 क्षका०३।२० । एकविंशतितमे दिने आ० काल. १ चतुर्दशाध्ययनस्यो० ३ मुर्वक्षका०३।२१ । द्वाविंशतितमे दिने नि० काल०१ पञ्चदशचूलिकाया भावनाख्याया उद्देशसमुद्देशानुज्ञाः मुवंक्षका०३। अत्र दिने आयुक्तपानपरित्यागः २२। त्रयोविंशतितमे दिने आ० काल. १ षोडशविमुक्तनाम्याः चूलिकाया उद्दे० ३ मुवंक्षका०३।२३ । चतुर्विशतितमदिने आ० काल०१ श्रुतस्कन्धस्य समुद्देशानुज्ञे मुवंक्षका० २ नन्दी २४ पञ्चविंशतितमे दिने आ० काल०१ आचाराङ्गसमुद्देशः मुवंक्षका० २।२५। षड्रिंशतितमदिने आ० काल०१ आचाराङ्गानुज्ञा मुवंक्षका०१।२६॥ इत्याचाराङ्गस्य द्वितीयश्रुतस्कन्धयोगाः॥ श्रुतस्कन्धद्वयेन ५० कालग्रहण ५० नन्दी ५ कालिका अनागाढयोगाः ॥ आचाराङ्गद्वितीययनकन्यासः ॥ अथ सूत्रकृतयोगेषु श्रुतस्कन्धद्वयं प्रथमश्रुतस्कन्धे दिने नन्दी आचाम्लं कालग्रहणं १ सूत्रकृतांगोद्देशः । सूत्रकृतप्रथमश्रुतस्कन्धप्रथमाध्ययनोद्देशसमुद्देशानुज्ञाः प्रथमाध्ययनस्य समाख्यस्य प्रथमद्वितीययोरुद्देशयोरुद्देशसमुद्देशानुज्ञाः मुख० ११ वन्द०११ क्षमा० ११ कायो०११ । द्वितीयदिने निर्विकृतिकं काल०१ प्रथमाध्ययनस्य तृतीयचतुर्थयोरुद्देशयोरु०३ मुवंक्षका०६।३। तृतीयदिने आ० काल०१द्वितीयस्य वैकालिकास्यस्याध्ययनस्योद्देशसमुद्देशौ द्वितीयाध्ययनस्य प्रथमद्वितीययोरुद्देशयोरु०३ मुवंक्षका० ८।३। चतुर्थदिने नि० काल०१द्वितीयाध्ययनस्य तृतीयस्योद्देशस्यो० ३ द्वितीयाध्ययनानुज्ञा च मुवंक्षका० ४।४। पञ्चमदिने आ० काल०१ १ पञ्चमं यत्रमवलोकनीयम् । आ.दि.१७ Jan Education inter For Private & Personal Use Only w ww.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy