________________
CARECAUSAMAGR5%
न्तिमभेदानां वगैः सममेव उद्देशसमुद्देशानुज्ञाः प्रथमदिने नन्दी १ आचाम्लं १ कालग्रहणम् १ धर्मकथाद्वितीयश्रुतस्कन्धस्योद्देशः प्रथमवर्गस्योद्देशः, पुनस्तत्र प्रथमवर्गे दशानामध्ययनानामादिमानामुद्देशः, अन्तिमानामुद्देशः पुनर्वर्गस्य समुद्देशः, पुनरादिमानां समुद्देशः, अन्तिमानां समुद्देशः, पुनर्वर्गस्यानुज्ञा, पुनरादिमानामनुज्ञा, अन्तिमानामनुज्ञा मुख० वन्द०१० क्षमा० १० का० १०[समुद्देशानुज्ञे मुवंक्षका०८॥१०॥ इति निशीथयोगाः दशभिर्दिनः समाप्यन्ते नन्दी नास्ति कालिका अनागाढयोगाः ॥ यन्त्रकन्यासः॥ अ-1 त्रापि जीवकल्प एकेन निवृतिकेन उद्दिश्यते समुद्दिश्यते अनुज्ञायते च तत्र काल०१ मु०३ वन्द०३ क्ष० ३ का० ३ नन्दी नास्ति । पञ्चकल्पस्तु एकाचाम्लेनोद्दिश्यते समुद्दिश्यते अनुज्ञायते च, तत्र काल १ मुवंक्षका०३ नन्दी नास्ति । अथ कल्पाध्ययने षष्ठे दिने नि० का० १ षष्टाध्ययनस्यो० ३ मुवंक्षका० ३।६। सप्तमे दिने आ० का०१ सप्तमाध्ययनस्यो०३ मुवंक्षका०३।७। अष्टमे दिने नि० का० १ अष्टमाध्ययनस्यो०३ मुवंक्षका०३।८नवमे दिने आ० का०१ नवमाध्ययनस्यो०३ मुवंक्षका०३ यो०१०] द्वितीयदिने नि० का द्वितीयवर्गस्योदेशः दशानामध्ययनानामादिमानामुद्देशः अन्तिमानामुद्देशः पुनर्वर्गस्य समुद्देशः दशानामध्ययनानामादिमानां समुद्देशः अन्तिमानां समुद्देशः पुनर्वर्गस्य अनुज्ञा पुनः आदिमानामनुज्ञा अन्तिमानामनुज्ञा मुवंक्षका०९।२। तृतीयदिने आ० का. १ तृतीयवर्गस्योद्देशः चतुःपञ्चाशदध्ययनानामादिमानामु०, अन्तिमानामु०, पुनर्वर्गस्य समुद्देशः, आदिमानां समु०, अन्तिमानां स०, पुनर्वर्गस्या
मा
Jan Education interna
For Private & Personal Use Only
W
ww.jainelibrary.org